________________
२६८
कातन्त्रव्याकरणम्
के कारण वृद्धि होती है । अतः स्वरूपभेद होने पर समानता ही कही जा सकती है।
[विशेष वचन ]
।। ११२२।
१. बहुवचनं गणस्य संसूचक्रम् (दु० टी० ॥
२. घकारः कत्वगत्वार्थः, णकार इज्वद्भावार्थ: । इकार उच्चारणार्थ: (दु० टी०)। ३. कात्यायनमते गणे वृत्करणं नास्तीति धातुकार (क) च० ) | [रूपसिद्धि]
+
1
१. शमी। शम् - घिणिन् नि । शाम्यति । शमु उपशमे (३।४२) धातु से प्रकृत सूत्र द्वारा 'घिणिन् ' प्रत्यय, घ् इ ण् अनुबन्धों का प्रयोगाभाव, 'ण्' अनुबन्ध के कारण इज्वद्भाव, लिङ्गसंज्ञा तथा विभतिकार्य ।
-
२ - ८. दमी । दम् घिणिन् सि । तमी। तम् घिणिन् सि । श्रमी । श्रम् घिणिन् सि । भ्रमी । भ्रम् घिणिन् सि । क्षमी क्षम् घिणिन् - सि । क्लमी। क्लम् - घिणिन् - सि । उन्मादी । उद्
मद् घिणिन् - सि । प्रक्रिया
पूर्ववत् ॥११२१ ।
११२२. युजभजभुजद्विषद्रुहदुहदुषाङ्क्रीडत्यजानुरुधाङ्यमाङ् ्यसरञ्जाभ्याहनां च [४।४।२२] [सूत्रार्थ ]
ताच्छील्य आदि अर्थों में 'युज् ' आदि धातुओं से घिणिन् प्रत्यय होता है
-
—
-
[दु० वृ० ]
एभ्यो घिणिन् भवति तच्छीलादिषु । 'युजि; युज' (६।७,३।११५)-योगी । ‘भज’ (१।६०४) - भागी । 'भुज' ( ६ । १४) - भोगी । द्विष' (२।६० ) - द्वेषी । 'द्रुह' ( ३।३८) - द्रोही । 'दुह' (२।६१) - दोही । 'दुष' (३।२८)
दोषी । 'आङ् क्रीड'
1
की दृष्टि से उभयत्र
-
(१|१२६ )
आक्रीडी । 'त्यज' (१।२८७)- त्यागी । 'अनु-रुघ' (३।११२)अनुरोधी । ‘आङ्-यम' (१।१५८ ) - आयामी । 'आङ् यस् ' ( ३।५० ) - आयासी।
अभ्याघाती ।। ११२२।
1
‘रन्ज् ' (१।५३१,६०५ ) - रागी । 'अभ्याङ् - हन् ( २१४ ) -
[वि० प० ]
युज० । रागीति । " वुष्षिणिनोच" (४|१|६७ ) इति पञ्चमलोपः ॥ ११२२ । [समीक्षा]
'योगी, भोगी, रागी' इत्यादि शब्दों के सिद्धार्थ कातन्त्रकार ने 'घिणिन् प्रत्यय तथा पाणिनि ने 'घिनुण् प्रत्यय किया है। उनका सूत्र है -
,