SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः “संपृचानुरुधाङ्गमाङ् ्यस्परिसृसंसृज-- भजातिचरापचरामुषाभ्याहनश्च" (अ० ३।२।१४२)। पाणिनि ने कातन्त्रकार की अपेक्षा कुछ शब्द अधिक पढ़े हैं । प्रत्यय आदि की दृष्टि से उभयत्र प्रायः समानता ही है । [ रूपसिद्धि] + १. योगी । युज् + घिणिन् सि । 'युज समाधौ युजिर् योगे' (३ | १११,६ । ७) धातु से प्रकृत सूत्र द्वारा 'घिणिन् ' प्रत्यय, अनुबन्धों का प्रयोगाभाव, जकार को गकार, 'योगिन्' शब्द की लिङ्गसञ्ज्ञा तथा विभक्तिकार्य । लघूपधगुण, + २-१३. भागी। भज् + घिणिन् + सि। भोगी। भुज् + घिणिन् + सि। द्वेषी । द्विष् घिणिन् + सि। द्रोही। द्रुह + घिणिन् + सि। दोही । दुह + घिणिन् + सि। दोषी । दुष् ་चणिन् + सि। आक्रीडी । आङ् - क्रीड् + घिणिन् + सि । त्यागी। त्यज् घिणिन् + सि । अनुरोधी । अनुरुध् + घिणिन् + सि । आयामी + आङ् - यम् + + I घिणिन् + सि । आयासी । आङ् - यस् + घिणिन् + घिणिन् - सि । रागी । रन्ज् + सि । प्रक्रिया प्रायः पूर्ववत् । ! सि । अभ्याघाती । अभि आङ् + हन् + घिणिन् + ११२२। ११२३. सृजिपृचिज्वरित्वराम् [४।४।२३] [ सूत्रार्थ] ताच्छीत्य आदि अर्थों में 'सम्' के उपपद में रहने पर 'सृज विसर्गे, पृची संपर्के, ज्वर रोगे, ञित्वरा सम्भ्रमे ' ( ३|११६,६ | २१०;१।५०१,५००) धातुओं से 'घिणिन् ' प्रत्यय होता है ।। ११२३ । ३६९ + [दु० वृ०] सम्युपपदे एभ्यो घिणिन् भवति तच्छीलादिषु । संसर्गी, सम्पर्की, संज्वरी, संत्वरी। मानुबन्धत्वाद् ह्रस्वः ||११२३। [दु० टी०] समि० । 'पृची सम्पर्के' (६।२१) इति रुधादिः, न त्वदादिः, सविकरणैः साहचर्यात् ।।११२३। [वि० प० ] समि० । 'पृची संपर्के' (६।२१) रुधादिर्गृह्यते न तु लुग्विकरणोऽदादिः, सविकरणेन साहचर्यात् । मानुबन्धत्वाद् ह्रस्व इति । ज्वरित्वरिभ्यामिनन्ताभ्यां घिणिन् इति ॥ ११२३। [समीक्षा] 'संसर्गी, संपर्की' इत्यादि शब्दरूपों के सिद्ध्यर्थ घिनुण् घिणिन् प्रत्यय किए गए हैं । इनमें 'इ उ' अनुबन्धों के भेद को छोड़कर शेष उभयत्र समानता है । पाणिनि ने 'त्वर' धातु का पाठ नहीं किया है । उनका सूत्र है - "संपृचानुरुधाङ् चरामुषाभ्याहनश्च" (अ० ३।२।१४२ )! -
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy