________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
“संपृचानुरुधाङ्गमाङ् ्यस्परिसृसंसृज-- भजातिचरापचरामुषाभ्याहनश्च" (अ० ३।२।१४२)। पाणिनि ने कातन्त्रकार की अपेक्षा कुछ शब्द अधिक पढ़े हैं । प्रत्यय आदि की दृष्टि से उभयत्र प्रायः समानता ही है ।
[ रूपसिद्धि]
+
१. योगी । युज् + घिणिन् सि । 'युज समाधौ युजिर् योगे' (३ | १११,६ । ७) धातु से प्रकृत सूत्र द्वारा 'घिणिन् ' प्रत्यय, अनुबन्धों का प्रयोगाभाव, जकार को गकार, 'योगिन्' शब्द की लिङ्गसञ्ज्ञा तथा विभक्तिकार्य ।
लघूपधगुण,
+
२-१३. भागी। भज् + घिणिन् + सि। भोगी। भुज् + घिणिन् + सि। द्वेषी । द्विष् घिणिन् + सि। द्रोही। द्रुह + घिणिन् + सि। दोही । दुह + घिणिन् + सि। दोषी । दुष् ་चणिन् + सि। आक्रीडी । आङ् - क्रीड् + घिणिन् + सि । त्यागी। त्यज् घिणिन् + सि । अनुरोधी । अनुरुध् + घिणिन् + सि । आयामी + आङ् - यम् +
+
I
घिणिन् + सि । आयासी । आङ् - यस् + घिणिन्
+
घिणिन् -
सि । रागी । रन्ज् + सि । प्रक्रिया प्रायः पूर्ववत् । !
सि । अभ्याघाती । अभि
आङ् + हन् + घिणिन्
+
११२२।
११२३. सृजिपृचिज्वरित्वराम् [४।४।२३]
[ सूत्रार्थ]
ताच्छीत्य आदि अर्थों में 'सम्' के उपपद में रहने पर 'सृज विसर्गे, पृची संपर्के, ज्वर रोगे, ञित्वरा सम्भ्रमे ' ( ३|११६,६ | २१०;१।५०१,५००) धातुओं से 'घिणिन् ' प्रत्यय होता है ।। ११२३ ।
३६९
+
[दु० वृ०]
सम्युपपदे एभ्यो घिणिन् भवति तच्छीलादिषु । संसर्गी, सम्पर्की, संज्वरी, संत्वरी। मानुबन्धत्वाद् ह्रस्वः ||११२३।
[दु० टी०]
समि० । 'पृची सम्पर्के' (६।२१) इति रुधादिः, न त्वदादिः, सविकरणैः साहचर्यात् ।।११२३।
[वि० प० ]
समि० । 'पृची संपर्के' (६।२१) रुधादिर्गृह्यते न तु लुग्विकरणोऽदादिः, सविकरणेन साहचर्यात् । मानुबन्धत्वाद् ह्रस्व इति । ज्वरित्वरिभ्यामिनन्ताभ्यां घिणिन् इति ॥ ११२३।
[समीक्षा]
'संसर्गी, संपर्की' इत्यादि शब्दरूपों के सिद्ध्यर्थ घिनुण् घिणिन् प्रत्यय किए गए हैं । इनमें 'इ उ' अनुबन्धों के भेद को छोड़कर शेष उभयत्र समानता है । पाणिनि ने 'त्वर' धातु का पाठ नहीं किया है । उनका सूत्र है - "संपृचानुरुधाङ्
चरामुषाभ्याहनश्च" (अ० ३।२।१४२ )!
-