________________
३७०
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. संसर्गी । सम् - मृज् - घिणिन् - मि । 'सम् ' उपसर्ग के उपपद में रहने पर 'सृज विसर्गे' (३।११६) धातु से प्रकृत सूत्र द्वारा ‘घिणिन् ' प्रत्यय, गुण, जकार को गकार तथा विभक्तिकार्य ।
__२-४. संपर्की। सम् - पृच् - घिणिन् - सि । संज्वरी। सम् - ज्वर - घिणिन् - सि । संत्वरी। सम् - त्वर् - घिणिन् - सि : प्रक्रिया पूर्ववत् ।। १.१२३। ११२४.वौ विचकत्थस्रन्भुकष (लस् )- लषाम् [४।४।२४]
[सूत्रार्थ
ताच्छील्य आदि अर्थों में 'वि' उपसर्ग के उपपद में रहने पर 'विच् - कत्थ - सन्भ् - कष् - लष् ' धातुओं से 'घिणिन् ' प्रत्यय होता है ।।११२४।
[दु० वृ०]
वावुपपदे एभ्यो घिणिन् भवति तच्छीलादिषु । विवेकी, विकी, विस्रन्भी, विकाषी, विलाषी ।।११२४।
[दु० टी०]
वौ०। विचिर् (६।५) - विविनक्ति विविङ्क्ते इति वा विवेकी । 'कष हिंसार्थः' (१।२२४)। विकषणशीलो विकषति विकाषी। वसिमपि केचित् पठन्ति, तेषां विवासी। 'अपाच्च लसः' इति परो ब्रूते। 'लष कान्तौ' (१।५९१)। अपपूर्वाद् विपूर्वाच्च अपलषति अपलाषी, विलषति विलाषी ।।११२४।
[वि०प०]
वौ०। 'कष हिंसायाम् ' (१।२२४)। 'लष कान्तौ' (११५९१)। अयमपादपीष्यते - अपलाषी ।।११२४।।
[क० च०]
वौ०। विविक्त इति हेमः। विवेकीति घिणिन्नेव स्यात् ,कथं क्तप्रत्यय इति चिन्त्यम् । क्वचिद् वासरूपविधिलक्ष्यते इति भाव इति कश्चित्। तत्र, आभूताद् वर्तमानाधिकार इत्युक्तत्वाद् वर्तमाने घिणिन् क्रियते, क्तस्त्वीते एव कुतो बाध्यवाधकभावस्तस्माच्चिन्त्यम् इत्यस्यायमर्थः- इडभावः कथमिति 'आगमशासनमनित्यमिति', तदसदिति । विवेकोऽपि ज्ञानविशेष इति ज्ञापनार्थत्वाद् वर्तमानत्वं सिद्धमेव । किन्तु इडभावः कर्तरि क्तप्रत्ययश्च चिन्त्यौ ।।११२४।
[समीक्षा]
'विवेकी, विकत्थी' आदि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने पाँच धातुएँ प्रकृत सूत्र में पढ़ी हैं, जबकि पाणिनि ने ४ धातुओं का एक में तथा पाँचवों धातु का पाठ दूसरे सूत्र में किया है। उनके दो सूत्र हैं -