________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
१९५ (४।१) धात् से प्रकृत सूत्र द्वारा 'घ्यण ' प्रत्यय, उकार को वृद्धि-औ, "कार्याववावावादेशावोकारौकारयोरपि'' (२।६।४८) से औकार को आव् आदेश तथा विभक्तिकार्य।
२. याव्यम्। यु + घ्यण् + सि। 'यु मिश्रणे' (२।६) धातु से प्रकृत सूत्र द्वारा 'घ्यण' प्रत्यय आदि कार्य पूर्ववत् ।
३. वाप्यम्। वप् + घ्यण् + सि। 'डु वप बीजतन्तुसन्ताने' (१।६०९). धातु से घ्यण् प्रत्यय आदि कार्य पूर्ववत् ।
४. राप्यम्। रप् + घ्यण् + सि। ‘रप व्यक्तायां वाचि' (१।१३४) धातु से घ्यण् प्रत्यय आदि कार्य पूर्ववत् ।
५. लाप्यम्। लप् + घ्यण् + सि। ‘लप व्यक्तायां वाचि' (१।१३४) धातु से घ्यण प्रत्यय आदि कार्य पूर्ववत् ।
६. अपत्राप्यम्। अप + त्रप् + घ्यण् + सि। 'अप' उपसर्गपूर्वक 'त्रपूष लज्जायाम्' (१।३८३) धातु से 'घ्यण् ' प्रत्यय आदि कार्य पूर्ववत् ।
७. अवदाभ्यम्। अव + दन्भु + घ्यण् + सि। 'अव' उपसर्गपूर्वक ‘दन्भु दम्भे' (४।१९) धातु से 'घ्यण ' प्रत्यय, नलोप तथा अन्य कार्य पूर्ववत् ।
८. आचाम्यम् । आ + चम् + घ्यण् + सि। 'आङ् ' उपसर्गपूर्वक 'चमु अदने' (१।१५६) धातु से घ्यण् प्रत्यय आदि कार्य पूर्ववत् ।।९७५।
९७६. उवर्णादावश्यके [४।२।३७] [सूत्रार्थ
अवश्यम्भाव अर्थ के गम्यमान होने पर उवर्णान्त धातु से घ्यण् प्रत्यय होता है।।९७६।
[दु० वृ०]
अवश्यम्भाव आवश्यकम् । उवर्णान्ताद् धातोरवश्यम्भावे गम्यमाने घ्यण् भवति। नाव्यम् , लाव्यम् । लाव्यमवश्यम् , अवश्यलाव्यम् । "अवश्यमः कृत्ये" मस्य लुक्। लव्यमन्यत् ।।९७६।
[दु० टी०]
उव०। अवश्यम्भावार्थे आवश्यके इत्यर्थः। तद्धितव्युत्पत्तिवादी त्वाहमनोज्ञादित्वादिकण् इति। तत्र द्वैधम् आवश्यकोपाधिवृत्तेरुवर्णान्ताद् धातोरिति, प्रत्ययस्तु द्योतकः। आवश्यके उपपदे इति वा। तत्रोपपदत्वे "तत् प्राङ् नाम चेत् " (४।२।३) इति ‘लाव्यमवश्यम् ' न सिध्यतीत्याह-अवश्यम्भाव इति। अन्य आह–प्रकृतिविशेषणं चैतद् अस्मिन् उक्तेऽपि प्रयोग इत्युपलभ्यते। यथा 'अन्यथाकारं भुङ्क्ते' इत्यव्ययं क्रियाविशेषणं चैतदिति "विभक्तयो द्वितीयाद्याः" (२।५।८) इत्यादिना तत्पुरुषः।।९७६।