________________
१९४
कातन्त्रव्याकरणम् २. शार्यम्। शृ + घ्यण् + सि। 'शृ हिंसायाम् ' (८।१५) धातु से घ्यण् प्रत्यय आदि कार्य पूर्ववत् ।
३. वाक्यम्। वच् + घ्यण + सि। 'वच भाषणे' (२।३०) धातु से घ्यण प्रत्यय, उपधादीर्घ, “चजोः कगौ धुड्घानुबन्धयो:' (४।६।५६) से चकार को ककार तथा विभक्तिकार्य।
४. पाक्यम्। पच् + घ्यण् + सि। 'डु पचष् पाके' (१।६०३) धातु से घ्यण प्रत्यय आदि कार्य पूर्ववत् ।।९७४।
९७५. आसुयुवपिरपिलपित्रपिदभिचमां च [४।२।३६] [सूत्रार्थ
आङ् उपसर्गपूर्वक 'सु' धातु तथा 'यु-वप् - रप् - लप् -त्रप् - दम् - चम् ' धातुओं से 'घ्यण ' प्रत्यय होता है ।।९७५।
[दु० वृ०]
आपत् सुनोते?त्यादिभ्यश्च घ्यण् भवति। आसाव्यम्, याव्यम् , वाप्यम् ; राप्यम्, लाप्यम् , अपत्राप्यम्। दन्भुरिह कृतनलोप:-अवदाभ्यम्. , आचाम्यम् ।।९७५।
[दु० टी०]
सुनोतियौत्योः स्वरान्तत्वात् पवर्गान्तत्वाच्छेषेभ्यो ये प्राप्ते विधिरयम् । दभिरित्यत एव निर्देशात् सौत्रो धातरिति वा । वपिलपोरपौराणिकः पाठः इत्येके, तदसत् । जपितिपीति केचित् पठन्ति। तेषां मते जाप्यम् , तेप्यम्। तिपतेः कुटादित्वाद् घ्यणि गुणो भवति।।९७५।
[क० च०]
आसु०। आङ इतीत्यकरणात् सर्वत्राङो नाभिसम्बन्धः। अभिधानादिति वररुचिः। एतत्तु अभिधानाश्रयणस्यावश्यकत्वादक्तम् , कथमन्यथा सूतिरेवेति निश्चितम् ॥९७५।
[समीक्षा]
'आसाव्यम् , याव्यम् , आचाम्यम् ' आदि शब्दरूपों के सिद्ध्यर्थ दोनों आचार्यों ने 'घ्यण-ण्यत् ' प्रत्ययों का विधान किया है। पाणिनि का सूत्र है - "आसुयुवपिरपिलपित्रपिचमश्च' (अ० ३।१।२६)। अत: उभयत्र प्राय: समानता ही है।
[विशेष वचन] १. दभिरित्यत एव निर्देशात् , सौत्रो धातुरिति वा (दु० टी० )। २. वपिलपोरपौराणिकः पाठः इत्येके (दु० टी०)। ३. जपितिपीति केचित् पठन्ति (दु० टी०)। । ४. सर्वत्राङो नाभिसम्बन्धः, अभिधानादिति वररुचिः (क० च०)। [रूपसिद्धि] १. आसाव्यम्। आ + सु + घ्यण + सि। 'आङ्' उपसर्गपूर्वक 'षुञ् अभिषवे'