SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् ७-८. क्षेदितम् , प्रक्षेदितः। क्षिद् + इट् + क्त + सि । 'जि क्षिदा मोचने च' (३।७८) धातु से क्तप्रत्ययादि पूर्ववत् । ९-१०. स्वेदितम्, प्रस्वेदितः। स्विद् + इट् + क्त + सि । 'ञि ष्विदा मोचने च' (१।४७६) धातु से क्तप्रत्ययादि पूर्ववत् । ११-१२. मेदितम् , प्रमेदितः। मिद् + इट् + क्त + सि । 'ञि मिदा स्नेहने' (१।४७५) धातु से क्तप्रत्ययादि पूर्ववत् ॥८७०। ८७१. मृषः क्षमायाम् [४।१।१६] [सूत्रार्थ] क्षान्ति अर्थ में वर्तमान 'मृष' धातु से सेट् निष्ठा को गुणीभाव होता है ।।८७१। [दु० वृ०] क्षान्तौ वर्तमानान्मृषो धातोर्निष्ठा सेड् गुणी भवति । मर्षितः, मर्षितवान् । क्षमायामिति किम् ? उपमृषितं वाक्यमाह ।।८७१। [दु० टी०] मृष० । अपमृषितमिति । अपम्लिष्टमित्यर्थः, अनेकार्थत्वाद् धातूनामिति । अनेकार्थत्वं पुनः क्षमाग्रहणाद् विज्ञायते, अन्यथा 'मृष' इति क्षमायामेव पठ्यते, किमत्र क्षमाग्रहणेनेति भावः ।।८७१। [समीक्षा द्रष्टव्य – सूत्रसंख्या - ८७० । पाणिनीय सूत्र – “मृषस्तितिक्षायाम्” (अ० १।२।२२) । [विशेष वचन] १. अनेकार्थत्वं पुनः क्षमाग्रहणाद् विज्ञायते, अन्यथा मृष इति क्षमायामेव पठ्यते, किमत्र क्षमाग्रहणेनेति भावः (दु० टी०) । [रूपसिद्धि] १-२. मर्षितः, मर्षितवान्। मृष् + इट् + क्त, क्तवन्तु + सि । 'मृष तितिक्षायाम्' (९।२९०) धातु से क्त-क्तवन्तु प्रत्यय, इडागम, प्रकृत सूत्र से गुणीभाव, लिङ्गसंज्ञा तथा विभक्तिकार्य ॥८७१। ८७२. भावादिकर्मणोर्वोदुपधात् [४।१।१७] [सूत्रार्थ उकारोपध धातु से भाव तथा आदि कर्म अर्थ में विहित सेट् निष्ठा प्रत्यय को वैकल्पिक गुणीभाव होता है ।।८७२। [दु० वृ०] उदुपधाद् धातोर्भावे आदिक्रियायां च निष्ठा सेड् गुणी भवति वा । द्युतितमनेन,
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy