SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ३९८ कातन्त्रव्याकरणम् [दु० वृ०] आदन्तस्य ऋवर्णान्तस्योपधालोपिनश्च किर्भवति तच्छीलादिषु । तत्सन्नियोगे च द्वे उनी भवतः। 'डु धाञ्' (२।८५) - दधि:। ऋवर्णान्तात् - चक्रिः,। उपधालोपिनश्च- 'जनी जन' (१।५३१;।३।९४;२।८०)- जज्ञिः। भाषायां रूढाः। एवमन्येऽपि ।।११५३ । [दु० टी०] __ आदृ०। द्वे चेति स्थानापेक्षयाऽपि यदि नपुसकं स्यान तदापि दोषः । द्वे स्थाने भवतः इति । एते इत्यादि । अन्यथा 'धाञ्सवजनिभ्यः' इति विदध्यात्। सदिनमिवसीनामेत्वमभ्यासलोपश्चेति न वक्तव्यम् , संज्ञाशब्दत्वात् - सेदिः, नेमिः. वेसिः ।।११५३। [क० च०] आद०। द्वे उक्ती। रूपशब्दाध्याहारेऽपि न दोषः। द्वे रूपे भवत: इत्यर्थः।। ११८३ । [समीक्षा] 'दधिः, चक्रि:, जज्ञिः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'कि' प्रत्यय तथा द्वित्व का विधान किया गया है । पाणिनि ने इन शब्दों को वैदिक घोषित किया है, जब कि कातन्त्रकार इन्हें लोकिक संस्कृत में प्रयुक्त मानते हैं । पाणिनि का सूत्र है- “आदृगमहनजन: किकिनौ लिट् च" (अ०३।२।१७१) । इस प्रकार धातुपरिगणन-प्रत्यय-द्वित्वविधान की दृष्टि से उभयत्र साम्य है, जबकि उक्त शब्दों का लोकप्रयुक्त मानना कातन्त्रीय उत्कर्ष कहा जा सकता है । [रूपसिद्धि १. दधिः। धा + कि + सि। 'डु धाब् धारणपोषणयोः' (२।८५) धातु से प्रकृत सूत्र द्वारा 'कि' प्रत्यय, धातु को द्वित्व, अभ्यासकार्य, अकारलोप तथा विभक्तिकार्य । २-४. चक्रिः । कृ + कि सि । सस्त्रिः। स + कि + सि । जज्ञिः। जन् - कि + सि । प्रक्रिया पूर्ववत्।। ११५३ । ११५४. तृषिधृषिस्वपां नजिङ् [४।४।५४] [सूत्रार्थ ताच्छील्य आदि अर्थों में तृष् - धृष् - स्वप् ' धातुओं से 'नजिङ् ' प्रत्यय होता है ॥ ११५४ । [दु० वृ०] एषां नजिङ् भवति तच्छीलादिषु । तृष्णक , धृष्णक , स्वप्नक्। धृषेर्नेच्छन्त्यन्ये ।। ११५४ । [दु० टी०] तृषि० । 'नजिङ् ' इति इकार उच्चारणार्थः ।। ११५४ ।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy