SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १३६ कातन्त्रव्याकरणम् [क० च०] स्वरात्० । अत्र 'दो अवखण्डने ' ( ३।२२) इत्यस्यापि परत्वाद् विशेषत्वाच्च ग्रहणम्। अत एव टीकायाम् उपसर्गादिति किम् ? लता दिता। 'दो अवखण्डने ' (३।२२) इत्यस्य व्यावृत्तिर्दर्शितेत्यर्थः । पञ्जिका - ननु प्रादेरिति । तर्हि प्रकृष्टं दत्तम् इत्यत्र दानस्य प्रकर्षे सिद्धम् । नैवम्, अत्रापि दानीयस्य प्रकर्षो न दानस्य, अतोऽर्थभेदः ।। ९३६ । ।। इत्याचार्यसुषेणविद्याभूषणकृते कलापचन्द्रे चतुर्थे कृदध्याये प्रथमः सिद्धिपादः समाप्तः ।। [समीक्षा] 'प्रत्तम्, अवत्तम्, नीत्तम्, परीत्तम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'दा' को 'तू' आदेश किया गया है। पाणिनि का सूत्र है - "अच उपसर्गात् त:” (अ०७।४।४७)। अत: उभयत्र समानता ही है। पाणिनि जिन वर्णों का बोध ‘अच्' प्रत्याहार से कराते हैं, उन वर्णों की कातन्त्रकार ने लोकप्रसिद्ध 'स्वर' संज्ञा की है। तदनुसार ही सूत्रों में शब्दों का व्यवहार हुआ है। [विशेष वचन ] १. रूढिशब्दाश्च कृतो भवन्ति ( दु० टी०, वि० प०)। २. उपसर्गप्रतिरूपकाश्च निपाताः प्रयोगतोऽनुसर्तव्यास्तेषामुपसर्गसञ्ज्ञा नास्तीति भाव: (दु० टी० ) । ३. तत्र क्वचिद्ग्रहणेन लक्ष्यानुरोधस्य सूचितत्वात् (वि० प० ) । ४. शाकटायनस्तु प्रदत्तमित्येतदेवादिकर्मणि, शेषास्त्वविशिष्टा इति व्याचष्टे (वि० प० ) । [रूपसिद्धि] १. प्रत्तम् । प्र + से 'क्त' प्रत्यय, प्रकृत सूत्र से 'दा' को 'त्' आदेश तथा विभक्तिकार्य। २. नीत्तम्। नि + दा + क्त + सि। 'नि' उपसर्गपूर्वक 'दा' धातु से 'क्त' प्रत्यय, 'दा' को 'त्' "ह्रस्वस्य दीर्घता" (२।५।२८) से दीर्घ तथा विभक्तिकार्य। ३. परीत्तम्। परि + दा + क्त + सि। 'परि' उपसर्गपूर्वक 'दा' धातु से 'क्त' प्रत्यय, तकार, दीर्घ तथा विभक्तिकार्य ।। ९३६ । दा + क्त सि। ‘प्र' उपसर्गपूर्वक ‘डु दाञ् दाने' (२।८४) धातु
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy