________________
३३०
कातन्त्रव्याकरणम्
"स्वरवृदृगमिग्रहामल्'' (४।५।४१)। सोऽस्यास्तीति इन् । यद्येवं धान्यविक्रय्यपि स्यात् , भवितव्यमेव मत्वर्थीयस्यानिषेधात् परिहारमाह - कुत्सायामिति । न च वक्तव्यम् अणपि अभिधानादित्युक्तम् , बालसम्मोहः स्यात् ।।१०९२।
[वि० प०]
विक्रिय०। किमर्थमिदम् ? विक्रयणं विक्रयः । स्वरान्तादलि कृते सोऽस्यास्तीति इना सिध्यति, तर्हि अकुत्सायामपि स्यात्, धान्यविक्रयीति चेद् इष्टमेव । एवं सति कुत्सायामण मा भूद् इत्यालोच्य देश्यं परिहारं चाह - अलन्तादिति ।।१०९२।
[समीक्षा] _ 'सोमविक्रयी, रसविक्रयी' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने प्राय: समान ही प्रत्यय (इन् - इनि) किए हैं । पाणिनि का सूत्र है - “कर्मणीनिर्विक्रियः" (अ० ३।२।९३)। अत: पाणिनीय इकारानुबन्ध की अधिकता से अतिरिक्त तो उभयत्र समानता ही है ।
[विशेष वचन] १. कुत्सायामण्बाधनार्थं वचनमिदम् (दु० वृ०)। [रूपसिद्धि]
१. सोमविक्रयी। सोम + वि + क्री + इन् + सि । सोमं विक्रीतवान् । ‘सोम' के उपपद में रहने पर 'वि' उपसर्गपूर्वक 'डु क्रीञ् द्रव्यविनिमये' (८।१) धातु से प्रकृत सूत्र द्वारा ‘इन् ' प्रत्यय, धातुघटित ईकार को “नाम्यन्तयोर्धातुविकरणयोर्गुणः” (३।५।१) से गुण एकार, “ए अय्'' (१।२।१२) से अयादेश, ‘सोमविक्रयिन् ' की लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. तैलविक्रयी। तेल + वि + क्री + इन् + सि । तैलं विक्रीतवान् । 'तैल' शब्द के उपपद में रहने पर 'वि' उपसर्गपूर्वक 'क्री' धातु से 'इन् ' प्रत्यय आदि कार्य पूर्ववत्।
३. मांसविक्रयी। मांस + वि + क्री + इन +सि । मांसं विक्रीतवान् । 'मांस' शब्द के उपपद में रहने पर 'वि' उपसर्गपूर्वक 'क्री' धातु से 'इन् ' प्रत्यय आदि कार्य पूर्ववत् ॥१०९२।
१०९३. दृशेः क्वनिप् [४।३।८८] [सूत्रार्थ
कर्म कारक के उपपद में रहने पर अतीतकालार्थक 'दृशिर् प्रेक्षणे' (१।२८९) धातु से 'क्वनिप् ' प्रत्यय होता है।।१०९३।