________________
४०४
[दु० वृ० ]
एषां करणे ष्ट्रन् भवति । नीञ् - नेत्रम् । 'दाप् लवने' (२।२३) दात्रम् । शसुशस्त्रम् । यु - योत्रम् | युजिर् - योक्त्रम् । ष्टुञ्-स्तोत्रम् । तुद् - तोत्रम् । षिञ् - सेत्रम्। षिच् - सेक्त्रम् । मिह्-मेढ्रम् । पत् - पत्त्रम् । दन्श् - दंष्ट्रा । सदैव स्त्रियामादा। नहनी ||११६१ |
[दु० टी०]
नीदाप्०। ‘दाप् लवने' इत्यस्यानभिधानादिति भावः । । ११६१ ।
कातन्त्रव्याकरणम्
[वि० प० ]
नीदाप्०। ‘दाप् लवने' (२।२३) एवेति, न 'दैप् शोधने' (१।२६३) इत्यस्यानभिधानात् । तथा 'शस्त्रम्, योत्रम्' इत्यत्रेडागमोऽपि न भवति । पत्रमित्यत्र तु "युग्यं पत्रे' (४।२।३३ ) इति निर्देशात् । इतरे तु प्रतिषिद्धेट एवेति ॥ ११६१|
[समीक्षा]
‘नेत्रम्, शस्त्रम् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'ष्ट्रन् ' प्रत्यय किया है । पाणिनि का सूत्र है "दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे" (अ० ३।२।१८२ ) । अत: उभयत्र समानता ही है ।
-
+
[रूपसिद्धि]
+
१. नेत्रम् । नी + ष्ट्रन् सि । नयति अनेन । ' णीञ् प्रापणे' (१।६००) धातु से प्रकृत सूत्र द्वारा 'ष्ट्रन् ' प्रत्यय, धातुगत ईकार को गुण तथा विभक्तिकार्य । १३. दात्रम्। दाप् + ष्ट्रन् + सि। शस्त्रम् । शस् + ष्ट्रन् + सि । योत्रम्। यु ष्ट्रन्+ सि। योक्त्रम् । युज् + ष्ट्रन् + सि | स्तोत्रम् | स्तु
I
+ ष्ट्रन् + सि । तोत्त्रम् ।
+
तुद् + ष्ट्रन् + सि । सेत्रम् | सि मिह् + ष्ट्रन् + सि | पत्त्रम् । पत् नह् + ष्ट्रन् + सि । प्रक्रिया प्रायः पूर्ववत् ॥ ११६१।
ष्ट्रन् + सि । सेक्त्रम् । सिच् + ष्ट्रन् + सि । मेढ्रम् । ष्ट्रन् + सि । दंष्ट्रा । दन्श् + ष्ट्रन् सि । नी ।
+
+
२
(२।२३) एवेति, 'दैप् शोधने' (१।२६३)
-
११६२. हलशूकरयोः पुवः [ ४ । ४ । ६२ ]
[सूत्रार्थ]
हल अथवा शूकर का अवयवार्थ विवक्षित होने पर 'पूञ् करण अर्थ में 'ष्ट्रन् ' प्रत्यय होता है | | ११६२।
पूङ्' धातुओं से
[दु० वृ०]
पूञ: पूङो वा करणे ष्ट्रन् भवति, तच्चेत् करणं हलशूकरयोरवयवः स्यात् । हलस्य पोत्रम् । शूकरस्य पोत्रम् मुखमित्यर्थः । "सर्वधातुभ्यः ष्ट्रन्' (कात० उ० ५।१८) इत्युणादावस्य प्रपञ्चार्थम् ॥। ११६२ ।