________________
४१७
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [समीक्षा] _ 'भोक्तं व्रजति, भोजको व्रजति' इत्यादि शब्दरूपों के सिद्धयर्थ कातन्त्रकार ने 'तुम्-वुण' प्रत्यय तथा पाणिनि ने 'तुमुन् - ण्वुल् ' प्रत्यय किए हैं । यहाँ स्वरविधानार्थ किए गए पाणिनीय ‘ल - न् ' अनुबन्धों को छोड़कर अन्य प्राय: समानता ही है । पाणिनि का सूत्र है - "तुमुन्ण्वुलो क्रियायां क्रियार्थायाम् " (अ० ३।३।१०)।
[रूपसिद्धि]
१. पाचको व्रजति । पच् + वुण - अक + सि । पक्ष्यति । 'डु पचष् पाके' (१।६०३) धातु से प्रकृत सूत्र द्वारा 'वुण ' प्रत्यय, “युवुझामनाकान्ताः ' (४।६।५४) से 'वु' को 'अक' आदेश, “अस्योपधाया दीर्घा वृद्धि मिनामिनिचट्सु' (३।६।५) से दीर्घ तथा विभक्तिकार्य ।
२. पक्तुं व्रजति। पच् + तुमुन् + सि । ‘डु पचष् पाके' (१।६०३) धातु से प्रकृत सूत्र द्वारा 'तुम् ' प्रत्यय, “चवर्गस्य किरसवणे' (३।६।५५) से चकार को ककार, लिङ्गसज्ञा, सि - प्रत्यय, अव्ययसंज्ञा तथा “अव्ययाच्च' (२।४।४) से 'सि' प्रत्यय का लुक् ।।११६९।
११७०. भाववाचिनश्च [४।४।७०] [सूत्रार्थ]
क्रियार्थक क्रिया के उपपद में रहने पर भविष्यत्काल अर्थ में वर्तमान धातु से भावविहित प्रत्यय होते हैं ।।११७०।
[दु० वृ०]
क्रियायां क्रियायामुपपदे भविष्यदर्थे वर्तमानाद् धातोर्भाववाचिनश्च प्रत्यया भवन्ति । पाकाय व्रजति, पक्तये व्रजति, पचनाय व्रजति । तुमि नित्ये प्राप्ते वचनम्। वासरूपविधिरत्र नास्तीति ।।११७०।
[दु० टी०]
भाव०। भाववाचिना यथाभिधानमिति परो यथाभिधानमेषां भावे एवं क्रियार्थोपपदेनेति वक्तव्यम् , भावाभिधायित्वाद् भाव इत्यास्ताम् , भाव इति सप्तम्यां वा तत्रैवमिति संबन्धः क्रियते । भावे ये विहिता: प्रत्ययास्त इह भवन्तीति यदाह-भावं वक्तुं शीलमेषां ते भाववाचिनोऽपरित्यक्तोपसर्गलिङ्गविशेषा इति सार्यदोषो न वर्तते ॥११७०।
[वि० प०]
भाव०। भावं वक्तुं शीलमेषां ते भाववाचिनः, ये भावविहिता घञादयन्ते प्रत्यया इत्यर्थः । ननु वाचिग्रहणं किमर्थम् ? भाव इत्युच्यताम् , भावे ये विहिता: प्रत्ययास्त इह क्रियायां क्रियार्थायामुपपदे भवन्तीति ? सत्यमेतत् , किन्तु येभ्यो धातुभ्यो येन