________________
३९४
कातन्त्रव्याकरणम्
प्राय: उभयत्र समानता है। पाणिनि का सूत्र है - “स्थेशभासपिसकसा वरच् '' (अ० ३।२।१७५)।
[रूपसिद्धि]
१. कस्वरः। कस् + वर + सि । ‘कसि गतिशातनयोः (२।४८) धातु से प्रकृत सूत्र द्वारा 'वर' प्रत्यय तथा विभक्तिकार्य ।
२-६ पेस्वरः। पिस् + वर + सि । भास्वरः। भास् + वर + सि । ईश्वरः। ईश् + वर+ सि । स्थावरः। स्था + वर + सि। प्रमद्वरः। प्र + मद् + वर + सि। प्रक्रिया प्राय: पूर्ववत् ।। ११४७ :
११४८. सृजीण्नशां क्वरप् [४।४।४८] [सूत्रार्थ]
ताच्छील्य इत्यादि अर्थों में 'सृ-जि. -इण् - नश् ' धातुओं से 'क्वरप् ' प्रत्यय होता है || ११४८ ।
[दु० वृ०]
एषां क्वरब् भवति तच्छीलादिषु । सृत्वरः, जित्वरः, इत्वरः, नश्वरः। क्वरप् नदादौ-सृत्वरी ।। ११४८ ।
[क० च०]
सृजि० । 'सृज विसर्गे' (३।११६) इति नाशङ्कयते, ‘सृजिण् ' इत्यकरणात्। 'इण' इति सूत्रेऽकार उच्चारणार्थः। 'इङ् अध्ययने ' (२।५६) इति निरासाथों णकारानुबन्धपाठः । क्वरबिति ककारोऽगुणार्थः, पकारोऽपि तकारागमार्थः। 'स' इति भौवादिकजौहोत्यादिकयोर्ग्रहणम्।।११४८।
[समीक्षा]
'जित्वरः, नश्वरः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'सृ' इत्यादि चार धातुओं से 'क्वरप् ' प्रत्यय किया गया है । पाणिनि का सूत्र है - "इणनश्जिसर्तिभ्यः क्वरप्' (अ० ३।२।१६३)। अत: उभयत्र पूर्णतया समानता ही
[रूपसिद्धि]
१. सृत्तरः। सृ + क्वरप् + सि । 'सृ गतौ' ( १।२६८;२७४) धातु से प्रकृत सूत्र द्वारा 'क्वरप् ' प्रत्यय, 'क् -प् ' अनुबन्धों का प्रयोगाभाव, तकारागम तथा विभक्तिकार्य ।
२-४. जित्वरः। जि + क्वरप् + सि । इत्वरः। इण + क्वरप् - सि । नश्वरः। नश् + क्वरप् + सि । प्रक्रिया पूर्ववत् ।। ११४८ ।