________________
४३६
[रूपसिद्धि]
१-४. अध्यायः । अधि
अधि
उपाध्यायः । उप
इङ घञ् सि। अध्ययनम् अधीयते वा । इङ् घञ् - सि। उपेत्याधीयते यस्मात् । उपाध्याया । मि । स्वयमध्यापयित्री ब्रह्मवादिनी । उपाध्यायी । उप
उप अधि - इङ् - घञ्
आ
अधि + इङ् - घञ् ईसि। उपाध्यायस्य भार्या। अधि तथा 'उप अधि' उपसर्गपूर्वक 'इङ् अध्ययने' (२।५६ ) धातु से 'घञ्' प्रत्यय 'इ' को वृद्धि, 'आय्' आदेश, स्त्रीलिङ्ग में 'आई' प्रत्यय तथा विभक्तिकार्य ।
-
कातन्त्रव्याकरणम्
-
भावः ।। ११७९ ।
-
५-६ दायः । दा आयादेश - घञ् सि। धायः । धा आयादेश - घञ्
+
सि। ‘डु दाञ् दाने—डु धाञ् धारणपोषणयोः' (२।८४,८५) धातुओं से 'घञ्’ प्रत्यय, यकारागम तथा विभक्तिकार्य ।। ११७८ ।
११७९. उपसर्गे रुवः [४।५।७ ]
-
+
[ सूत्रार्थ ]
उपसर्ग के उपपद में रहने पर 'रु शब्दे' (२।१०) धातु से 'घञ्' प्रत्यय होता है ।। ११७९ ।
[दु० वृ० ]
उपसर्गे उपपदे रौतेर्घञ् भवति । संरावः, उपरावः । उपसर्ग इति किम् ? रवः । 'सांराविणम्' इत्यत्र इनुण् बाधकः।। ११७९।
[दु० टी० ]
उप०। सांराविणमित्यादि । 'येन नाप्राप्तौ यो विधिरारभ्यते स तस्य बाधक : ' (व्या० परि०४२) इति, न चाप्राप्तेऽलि घञारभ्यते इणि पुनः प्राप्ते चाभिविधौ प्राप्तेऽन्यत्राप्राप्ते तस्मात् परत्वाद् इनुण् एव बाधको न पुनरिनुणं घञ् बाधते इति
[वि० प० ]
उप०। सांराविणम् इति। संरवणं वर्तते इति विगृह्याभिविधौ भावे इनुण्, तदन्ताच्च स्वार्थेऽणि कृते उपसर्गस्य वृद्धिः । अल एव बाधको घञ् तस्मिन् प्राप्तेऽस्यारम्भाद् इणि पुनरभिविधौ प्राप्तेऽन्यत्राप्राप्ते अत इनुण् एव परत्वाद् घञ बाधते । । ११७९ ।
[समीक्षा]
‘संरावः, उपराव:' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है—– “ उपसर्गे रुवः " (अ०३।३।२२)। अत: उभयत्र पूर्ण समानता ही है।