SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् ज्ञापकम्? सत्यम्, अग्रिमदूषणद्वयं यथाभिधानमवलम्ब्य दृर्गकर्तव्यम् अन्यम्मिन् दूषणे वस्तुगत्या ज्ञापकमाह- नदिति। तत्रापि ज्ञापकविषयप्रदर्शनेनेदं ज्ञापकमपि दर्शितम्, प्रायमिति नोक्तं यथौदनमिति। उक्तार्थत्वमाश्रित्य दृष्टान्तितमिति। अन्यथात्र धातद्वयावलम्बने दृष्टान्तः कथं सङ्गच्छते। प्रधानेत्यादि। एवं न्यायश्च एककारकविषय एव बोध्यः। अन्यथा ग्रामाय दत्वा तीर्थं गतः, मूलकेनोपदंशं भुङ्क्ते इत्याद्यसङ्गति: स्यात् प्रधानगतादिक्रियासम्बन्धेनापादानादेवि विषयत्वात् “तेषां परमुभयप्राप्तौ'' (२।४।१६) इत्यस्य चैकक्रियासम्बन्धे उभयप्राप्तो चरितार्थत्वात् प्रकाशते इति देवादिको यविषय: उभयगणपाठादन्विकरणोऽपीति कश्चित्। पर्खयां जीवे ग्रह इत्यादि। न चोभयत्र ग्रहेरुपादानं व्यर्थम् उपपदमादाय भिन्नविषयत्वात् परपक्षेऽपीत्यन्यमतेऽपीत्यर्थः।। १३१३। [समीक्षा] 'ऊर्ध्वशोषम्, ऊर्ध्वपूरम्' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने ‘णम्' प्रत्यय तथा पाणिनि ने णमुल् प्रत्यय किया है। पाणिनि का सूत्र है- "ऊद्ध्वं शुषिपूगे:'" (अ०३।४।४४)। अत: अनुबन्धयोजना को छोड़कर अन्य प्रकार की तो उभयत्र समानता ही है। [विशेष वचन] १. यत् परार्थं स गुणः, अपरार्थं च प्रधानम् (वि० प०)। [रूपसिद्धि] १. ऊर्ध्वशोषं शुष्कः। ऊर्ध्व शुष- णम् सि। ऊर्ध्वः सन् शुष्कः। 'ऊर्ध्व' शब्द के उपपद में रहने पर 'शुष शोषणे' (३।२७) धातु से प्रकृत सूत्र द्वारा ‘णम् प्रत्यय,लघूपध गुण तथा विभक्तिकार्य। २. ऊर्ध्वपूरं पूर्ण:। ऊर्ध्व- पूरि- णम्-सि। ऊर्ध्वः सन् पूर्णः। 'ऊर्ध्व' शब्द के उपपद में रहने पर 'पूरि' धातु से णम् प्रत्यय आदि पूर्ववत्।।१३१३। १३१४. कर्मणि चोपमाने [४।६।२९] [सूत्रार्थ] उपमानवाचक कर्ता तथा कर्म के उपपद में रहने पर धातु से उनर ‘णम् प्रत्यय होता है।।१३१४। [दु०१०] कर्तरि कर्मणि चोपमानवाचिन्युपपदे धातोर्णम् भवति। चूडक इव नष्ट: चूडकनाशं नष्टः। कर्मणि च-स्वर्णमिव निहितं सुवर्णनिधायं निहितम्। एवम् ओदनपाचं पक्वः। उपमान इति किम्? चूडको नष्टः, सुवर्णं निहितम्।।१३१४।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy