________________
समानता
समानता
समानता
समानता समानता समानता उत्कर्ष अपकर्ष समानता समानता समानता समानता समानता समानता समानता समानता
समानता
७१०
कातन्त्रव्याकरणम् ४४९. का० अकृते कृत्रः
४/६/१९ पा० समूलाकृतजीवेषु हन्कृञ्ग्रहः । ३/४/३६ ४५०. का० समूले हन्तेः
४/६/२० पा० समूलाकृतजीवेषु हन्कृञ्ग्रह: ३/४/३६ ४५१. का० करणे
४/६/२१ पा० करणे हनः
३/४/३७ ४५२. का० हस्तार्थे ग्रहवर्तिवृताम्
४/६/२२ पा० हस्ते वर्तिग्रहोः
३/४/३९ ४५३. का० स्वार्थे पुष:
४/६/२३ पा० स्वे पुष:
३/४/४० ४५४. का० स्नेहने पिष:
४/६/२४ पा० स्नेहने पिषः
३/४/३८ ४५५. का० बन्धोऽधिकरणे च
४/६/२५ पा० अधिकरणे बन्धः
३/४/४१ ४५६. का० सज्ञायां च
४/६/२६ पा० सज्ञायाम्
३/४/४२ ४५७. का० कोर्जीवपुरुषयोर्नशिवहिभ्याम् ४/६/२७
पा० कत्रोंर्जीवपुरुषयोर्नशिवहो: ३/४/४३ ४५८. का० ऊचे शुषिपूरोः
४/६/२८ पा० ऊर्चे शुषिपूरोः
३/४/४४ ४५९. का० कर्मणि चोपमाने
४/६/२९ पा० उपमाने कर्मणि च
३/४/४५ ४६०. का० कषादिषु तैरैवानुप्रयोग: ४/६/३०
पा० कषादिषु यथाविध्यनुप्रयोग: ३/४/४६ ४६१. का० तृतीयायामुपदंशेः
४/६/३१ पा० उपदंशस्तृतीयायाम्
३/४/४७ ४६२. का० हिंसार्थाच्चैककर्मकात् ४/६/३२
पा० हिंसार्थानां च समानकर्मकाणाम् ३/४/४८ ४६३. का० सप्तम्यां च प्रमाणासत्त्योः ४/६/३३ पा० समासत्तौ, प्रमाणे च
३/४/५०-५१ ४६४. का० उपपीडरुधकर्षश्च
४/६/३४ पा० सप्तम्यां चोपपीडरुधकर्षः ३/४/४९ ४६५. का० अपादाने परीप्सायाम् ४/६/३५ पा० अपादाने परीप्सायाम्
३/४/५२ ४६६. का० द्वितीयायां च
४/६/३६ पा० द्वितीयायां च
३/४/५३
समानता
णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम्-अनुप्रयोग णमुल्-अनुप्रयोग णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय गमुल् प्रत्यय
समानता समानता समानता समानता समानता समानता
समानता
समानता
समानता
समानता
समानता समानता समानता समानता समानता समानता
समानता
समानता