________________
७०९
त्वा प्रत्यय
समानता क्त्वा प्रत्यय
समानता वैकल्पिक क्त्वा प्रत्यय समानता वैकल्पिक क्त्वा प्रत्यय समानता क्त्वा प्रत्यय समानता तवा प्रत्यय
समानता
समानता
समानता समानता समानता समानता
समानता
समानता
समानता
समानता
समानता
समानता
परिशिष्टम्-३ ४३१. का० अलंखल्वोः प्रतिषेधयोः क्त्वा वा ४/६/१
पा० अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ३/४/१८ ४३२. का० मेङ:
४/६/२ पा० उदीचां माङो व्यतीहारे । ३/४/१९ ४३३. का० एककर्तृकयोः पूर्वकाले ४/६/३
पा० समानकर्तृकयो: पूर्वकाले ३/४/२१ ४३४. का० परावरयोगे च
४/६/४ पा० परावरयोगे च
३/४/२० ४३५. का० णम् चाभीक्ष्ण्ये द्विश्च पदम् । ४/६/५ पा० आभीक्ष्ण्ये णमुल् च
३/४/२२ ४३६. का० विभाषाग्रेप्रथमपूर्वेषु
४/६/६ पा० विभाषाग्रेप्रथमपूर्वेषु
३/४/२४ ४३७. का० कर्मण्याक्रोशे कृञः खमिञ्। ४/६/७
पा० कर्मण्याक्रोशे कृञः खमुञ्। ३/४/२५ ४३८. का० स्वादौ च
४/६/८ पा० स्वादुमि णमुल्
३/४/२६ ४३९. का० अन्यथैवंकथमित्थंसु० ४/६/९
पा० अन्यथैवंकथमित्थंसु० ३/४/२७ ४४०. का० यथातथयोरसूयाप्रतिवचने ४/६/१०
पा० यथातथयोरसूयाप्रतिवचने ३/४/२८ ४४१. का० दृशो णम् साकल्ये
४/६/११ पा० कर्मणि दृशिविदोः साकल्ये ३/४/२९ ४४२. का० यावति विन्दजीवोः
४/६/१२ पा० यावति विन्दजीवोः
३/४/३० ४४३. का० चर्मोदरयोः पूरेः
४/६/१३ पा० चर्मोदरयोः पूरेः
३/४/३१ ४४४. क़ा० वर्षप्रमाणे ऊलोपश्च वा ४/६/१४
पा० वर्षप्रमाण ऊलोपश्चा० ३/४/३२ ४४५. का० चेलार्थे क्रोपेः
४/६/१५ पा० चेले क्रोपे:
३/४/३३ ४४६. का० निमूलसमूलयोः कष: ४/६/१६ पा० निमूलसमूलयोः कषः
३/४/३४ ४४७. का० शुष्कचूणरूक्षेषु पिष: ४/६/१७
पा० शुष्कचूर्णरूक्षेषु पिष: ३/४/३५ ४४८. का. जीवे ग्रह:
४/६/१८ पा० समूलाकृतजीवेषु हन्कृञ्ग्रहः ३/४/३६
समानता
समानता
समानता
तवा प्रत्यय तवा प्रत्यय णम्-क्तवा-द्वित्व णमुल्-क्तवा-द्वित्व णम्-क्त्वा प्रत्यय णमुल्-क्त्वा प्रत्यय खमिञ् प्रत्यय खमुब् प्रत्यय खमिञ् प्रत्यय णमुल् प्रत्यय खमिञ् प्रत्यय णमुल् प्रत्यय खमिञ् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम्-ऊलोप णमुल-ऊलोप णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय णम् प्रत्यय णमुल् प्रत्यय
समानता
समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता समानता
समानता