SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ ७०८ कातन्त्रव्याकरणम् ४१३. का० पुंसि संज्ञायां घः ४/५/९६ घ-प्रत्यय समानता पा० पुंसि संज्ञायां घः प्रायेण ३/३/११८ । घ-प्रत्यय समानता ४१४. का० गोचरसंचरवहव्रजव्यजापण० ४/५/९७ निपातनविधि समानता पा० गोचरसंचरवहव्रजव्यजापणनिगमाश्च ३/३/११९ निपातनविधि समानता ४१५. का० अवे तृस्रोर्घञ् ४//९८ घञ् प्रत्यय समानता अवे तृस्रो ३/३/१२० घञ् प्रत्यय समानता ४१६. का० व्यञ्जनाच्च ४/५/९९ घञ् प्रत्यय समानता पा० हलच ३/३/१२१ घञ् प्रत्यय समानता ४१७. का० उदकोऽनुदके ४/५/१०० निपातनविधि समानता पा० उदकोऽनुदके ३/३/१२३ निपातनविधि समानता ४१८. का० जालमानायः ४/५/१०१ निपातनविधि समानता पा० जालमानायः ३/३/१२४ निपातनविधि समानता ४१९. का० ईषदुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल् ४/५/१०२ खल् प्रत्यय समानता पा० ईषदुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ३/३/१२६ खल् प्रत्यय समानता ४२०. का० कर्तृकर्मणोश्च भूकृत्रोः ४/५/१०३ खल् प्रत्यय समानता पा० कर्तृकर्मणोश्च भूकृञोः ३/३/१२७ खल् प्रत्यय समानता ४२१. का० आभ्यो य्वदरिद्राते: ४/५/१०४ यु-प्रत्यय समानता पा० आतो युच् ३/३/१२८ युच् प्रत्यय समानता ४२२. का० शासुयुधिदृशिधृषिमृषां वा ४/५/१०५ यु-प्रत्यय उत्कर्ष पा० भाषायां शासियुधिदृशि० ३/३/१३०-वा० युच् प्रत्यय अपकर्ष ४२३. का० इच्छार्थेष्वेककर्तृकेषु तुम् ४/५/१०६ तुम् प्रत्यय समानता पा० समानकर्तृकेषु तुमुन् ३/३/१५८ तुमुन् प्रत्यय समानता ४२४. का० कालसमयवेलाशक्त्यर्थेषु च ४/५/१०७ तुम् प्रत्यय समानता पा० कालसमयवेलासु तुमुन् ३/३/१६७ तुमुन् प्रत्यय समानता ४२५. का० अर्हतौ तृच् । ४/५/१०८ तृच् प्रत्यय समानता पा० अर्हे कृत्यतृचश्च ३/३/१६९ तृच् प्रत्यय समानता ४२६. का० शकि च कृत्याः ४/५/१०९ कृत्य प्रत्यय समानता पा० शकि लिङ् च ३/३/१७२ कृत्य प्रत्यय समानता ४२७. का० प्रैष्यातिसर्गप्राप्तकालेषु ४/५/११० कृत्य प्रत्यय समानता पा० प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ३/३/१६३ कृत्य प्रत्यय समानता ४२८. का० आवश्यकाधमर्णयोर्णिन् ४/५/१११ णिन् प्रत्यय समानता पा० आवश्यकाधमर्णयोर्णिनिः ३/३/१७० णिनि प्रत्यय समानता ४२९. का० तिक्कृतौ सज्ञायामाशिषि ४/५/११२ तिक्-कृत् प्रत्यय उत्कर्ष पा० क्तिक्तौ च सज्ञायाम् ३/३/१७४ क्तिच्-क्त प्रत्यय अपकर्ष ४३०. का० धातुसम्बन्धे प्रत्ययाः ४/५/११३ भित्रकालिक सम्बन्ध समानता पा० धातुसम्बन्धे प्रत्ययाः ३/४/१ भित्रकालिक सम्बन्ध समानता
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy