________________
७०८
कातन्त्रव्याकरणम् ४१३. का० पुंसि संज्ञायां घः
४/५/९६ घ-प्रत्यय
समानता पा० पुंसि संज्ञायां घः प्रायेण ३/३/११८ । घ-प्रत्यय
समानता ४१४. का० गोचरसंचरवहव्रजव्यजापण० ४/५/९७ निपातनविधि समानता पा० गोचरसंचरवहव्रजव्यजापणनिगमाश्च ३/३/११९ निपातनविधि
समानता ४१५. का० अवे तृस्रोर्घञ्
४//९८ घञ् प्रत्यय
समानता अवे तृस्रो
३/३/१२० घञ् प्रत्यय समानता ४१६. का० व्यञ्जनाच्च
४/५/९९ घञ् प्रत्यय समानता पा० हलच ३/३/१२१ घञ् प्रत्यय
समानता ४१७. का० उदकोऽनुदके
४/५/१०० निपातनविधि समानता पा० उदकोऽनुदके ३/३/१२३ निपातनविधि
समानता ४१८. का० जालमानायः
४/५/१०१ निपातनविधि समानता पा० जालमानायः
३/३/१२४ निपातनविधि समानता ४१९. का० ईषदुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल् ४/५/१०२ खल् प्रत्यय
समानता पा० ईषदुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ३/३/१२६ खल् प्रत्यय समानता ४२०. का० कर्तृकर्मणोश्च भूकृत्रोः ४/५/१०३ खल् प्रत्यय समानता
पा० कर्तृकर्मणोश्च भूकृञोः ३/३/१२७ खल् प्रत्यय समानता ४२१. का० आभ्यो य्वदरिद्राते: ४/५/१०४ यु-प्रत्यय
समानता पा० आतो युच्
३/३/१२८ युच् प्रत्यय समानता ४२२. का० शासुयुधिदृशिधृषिमृषां वा ४/५/१०५ यु-प्रत्यय उत्कर्ष पा० भाषायां शासियुधिदृशि० ३/३/१३०-वा० युच् प्रत्यय
अपकर्ष ४२३. का० इच्छार्थेष्वेककर्तृकेषु तुम् ४/५/१०६ तुम् प्रत्यय
समानता पा० समानकर्तृकेषु तुमुन्
३/३/१५८ तुमुन् प्रत्यय
समानता ४२४. का० कालसमयवेलाशक्त्यर्थेषु च ४/५/१०७ तुम् प्रत्यय
समानता पा० कालसमयवेलासु तुमुन् ३/३/१६७
तुमुन् प्रत्यय
समानता ४२५. का० अर्हतौ तृच् ।
४/५/१०८ तृच् प्रत्यय
समानता पा० अर्हे कृत्यतृचश्च ३/३/१६९ तृच् प्रत्यय
समानता ४२६. का० शकि च कृत्याः
४/५/१०९ कृत्य प्रत्यय समानता पा० शकि लिङ् च
३/३/१७२ कृत्य प्रत्यय समानता ४२७. का० प्रैष्यातिसर्गप्राप्तकालेषु ४/५/११० कृत्य प्रत्यय समानता
पा० प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ३/३/१६३ कृत्य प्रत्यय समानता ४२८. का० आवश्यकाधमर्णयोर्णिन् ४/५/१११ णिन् प्रत्यय
समानता पा० आवश्यकाधमर्णयोर्णिनिः ३/३/१७० णिनि प्रत्यय समानता ४२९. का० तिक्कृतौ सज्ञायामाशिषि ४/५/११२ तिक्-कृत् प्रत्यय
उत्कर्ष पा० क्तिक्तौ च सज्ञायाम् ३/३/१७४ क्तिच्-क्त प्रत्यय अपकर्ष ४३०. का० धातुसम्बन्धे प्रत्ययाः ४/५/११३ भित्रकालिक सम्बन्ध समानता
पा० धातुसम्बन्धे प्रत्ययाः ३/४/१ भित्रकालिक सम्बन्ध समानता