________________
उत्कर्ष
परिशिष्टम्-३
७०७ ३९६. का० इच्छा
४/५/७९ निपातनविधि (अ-प्रत्यय)समानता पा० इच्छा
३/३/१०१ निपातनविधि (श-प्रत्यय)समानता ३९७. का० शंसिप्रत्ययादः
४/५/८० अ-प्रत्यय
समानता पा० अ प्रत्ययात्, गुरोश्च हलः ३/३/१०२,१०३" " ३९८. का० गुरोश्च निष्ठासेट:
४/५/८१ अ-प्रत्यय
समानता पा० गुरोश्च हल: ३/३/१०३ अ-प्रत्यय
समानता ३९९. का० षानुबन्धभिदादिभ्यस्त्व ४/५/८२ अङ् प्रत्यय
समानता पा० षिद्भिदादिभ्योऽङ् ३/३/१०४ अङ् प्रत्यय
समानता ४००. का० भीषिचिन्तिपूजिकथिकुम्बि० ४/५/८३ अङ् प्रत्यय
पा० चिन्तिपूजिकथिकुम्बिचर्चश्च ३/३/१०५ अङ् प्रत्यय अपकर्ष ४०१. का० आतश्चोपसर्गे
४/५/८४ अङ् प्रत्यय समानता पा० आतश्चोपसर्गे
३/३/१०६ अङ् प्रत्यय समानता ४०२. का० ईषिश्रन्थ्यासिवन्दिविदि० ४/५/८५ यु-प्रत्यय
उत्कर्ष पा० ण्यासश्रन्थो युच्
३/३/१०७ घट्टिवन्दिविदिभ्य उप० ३।३।१०७ -वा० युच् प्रत्यय अपकर्ष ४०३. का० कीर्तीषोः क्तिश्च
४/५/८६ क्ति-यु प्रत्यय उत्कर्ष पा० ण्यासश्रन्थो युच्
३।३।१०७ युच् प्रत्यय अपकर्ष इषेरनिच्छार्थस्य युज् वक्तव्यः ३/३/१०७-वा० युच् प्रत्यय अपकर्ष ४०४. का० रोगाख्यायां वुञ्
४/५/८७ वुञ् प्रत्यय समानता पा० रोगाख्यायां ण्वुल बहुलम् ३/३/१०८ ण्वुल् प्रत्यय समानता ४०५. का० संज्ञायां च
४/५/८८ वुञ् प्रत्यय
समानता पा० सज्ञायाम्
३/३/१०९ ण्वुल् प्रत्यय समानता ४०६. का० पर्यायार्हणेषु च
४/५/८९
समानता पा० पर्यायाहर्णोत्पत्तिषु ण्वुच् ३/३/१११ ण्वुच् प्रत्यय समानता ४०७. का० प्रश्नाख्यानयोरिञ् च वा ४/५/९० इञ्-वुञ् प्रत्यय समानता
पा० विभाषाख्यानपरिप्रश्नयोरिञ् च ३/३/११० इञ्-ण्वुल् प्रत्यय समानता ४०८. का० नव्यन्याक्रोशे
४/५/९१ अनि प्रत्यय
समानता पा० आक्रोशे नञ्यनि:
३/३/११२ अनि प्रत्यय समानता . का० कृत्ययुटोऽन्यत्रापि
४/५/९२ कृत्य-युट् प्रत्यय समानता पा० कृत्यल्युटो बहुलम्
३/३/११३ कृत्य-ल्युट् प्रत्यय समानता का० नपुंसके भावे क्तः ४/५/९३ क्त-प्रत्यय
समानता पा० नपुंसके भावे क्तः ३/३/११४ क्त-प्रत्यय
समानता ४११. का० युट च
४/५/९४ युट् प्रत्यय समानता पा० ल्युट च
३/३/११५ ल्युट प्रत्यय समानता ४१२. का० करणाधिकरणयोश्च
४/५/९५ युट् प्रत्यय समानता पा० करणाधिकरणयोश्च
३/३/११७ ल्युट् प्रत्यय समानता
वुञ् प्रत्यय