________________
३८४. का०
का
७०६
कातन्त्रव्याकरणम् ३७८. का० करणेऽयोविद्रुषु
४/५/६१
अल प्र०-घनादेश समानता ___पा० करणेऽयोविद्रुषु
३/३/८२ अप् प्रत्यय ,, ,, समानता ३७९. का० परौ ड:
डप्र०-घनादेश समानता पा० परौ घः
३/३/८४ घप्रत्यय-घादेश समानता ३८०. का० नौ निमिते
४/५/६३ डप्रत्यय-घनादेश समानता पा० निघो निमितम् ३/३/८७ निपातनविधि
समानता ३८१. का० समुदोर्गणप्रशंसयोः
४/५/६४ डप्रत्यय-घनादेश समानता पा० संघोद्घौ गणप्रशंसयोः ३/३/८६
निपातनविधि
समानता ३८२. का० उपात् क आश्रये
४/५/६५ कप्रत्यय-घनादेश समानता पा० उपघ्न आश्रये
३/३/८५ निपातनविधि समानता ३८३. का० स्तम्बेऽच्च
४/५/६६ अत्-कप्रत्यय-घनादेश समानता पा० स्तम्बे क च
३/३/८३ अप-कप्रत्यय-घनादेश समानता का० ट्वनुबन्धादथुः
४/५/६७ अथु-प्रत्यय समानता पा० ट्वितोऽथुच्
३/३/८९ अथुच् प्रत्यय समानता ३८५. का० ड्वनुबन्धात् त्रिम
४/५/६८ त्रिम प्रत्यय लाघव पा० ड्वित: वित्रः ३/३/८८ त्रिप्रत्यय
गौरव ३८६. का० याचिविच्छिप्रच्छि०
४/५/६९ नप्रत्यय
समानता पा० यजयाचयतविच्छ ० ३/३/९० नड्प्रत्यय
समानता ३८७. का० उपसर्गे द: कि:
४/५/७० कि-प्रत्यय
समानता पा० उपसर्गे घो: कि: ३/३/९२ कि-प्रत्यय
समानता ३८८. का० कर्मण्यधिकरणे च
४/५/७१ कि-प्रत्यय
समानता पा० कर्मण्यधिकरणे च ३/३/९३ कि-प्रत्यय
समानता ३८९. का० स्त्रियां क्तिः
४/५/७२ क्ति-प्रत्यय
समानता पा० स्त्रियां तिन्
३/३/९४ क्तिन् प्रत्यय समानता ३९०. का० सातिहेतियूतिजूतयश्च ४/५/७३ निपातन
अपकर्ष पा० ऊतियूतिजूतिसाति० ३/३/९७ निपातन
उत्कर्ष ३९१. का० भावे पचिगापास्थाभ्यः ४/५/७४ तिx47
समानता पा० स्थागापापचो भावे ३/३/९५ क्तिन् प्रत्यय
समानता ३९२. का० व्रज्यजोः क्यप्
४/५/७५ क्यप् प्रत्यय
समानता पा० व्रजयजो वे क्यप् ३/३/९८ क्यप् प्रत्यय
समानता ३९३. का० समजासनिसदनिपतिशी० ४/५/७६ क्यप् प्रत्यय उत्कर्ष पा० संज्ञायां समजनिषदनिपत० ३/३/९९ क्यप् प्रत्यय अपकर्ष
परिचर्यापरिसर्यामृगयाटाट्याना० ३।३।१०१वा०- क्यप् प्रत्यय अपकर्ष ३९४. का० कृत्रः श च
४/५/७७ श-क्ति-क्यप् प्रत्यय समानता पा० कृञः श च
३/३/१० श-क्यप्-क्तिन् प्रत्यय समानता ३९५. का० सतेंर्यश्च
४/५/७८ य-प्रत्यय
समानता पा० परिचर्यापरिसर्यामृगटाट्यानामुप० ३/३/१०१वा०- क्यप प्रत्यय समानता