________________
परिशिष्टम्-३
७०५ ३६०. का० नौ ण च
४/५/४३ अल्-ण प्रत्यय समानता पा० नौ ण च
३/३/६० अप्-ण प्रत्यय समानता ३६१. का० मदेः प्रसमोहर्षे
४/५/४४ अल् प्रत्यय
समानता पा० प्रमदसमदौ हर्षे
३/३/६८ निपातनविधि समानता ३६२. का० व्यधिजपोश्चानुपसर्ग
४/५/४५ अल् प्रत्यय
लाघव पा० व्यधजपोरनुपसर्गे, मदोऽनुपसर्गे ३/३/६३,६७ अप् प्रत्यय लाघव ३६३. का० स्वनहसोर्वा
४/५/४६ अल् प्रत्यय समानता पा० स्वनहसोर्वा
३/३/६२ अप् प्रत्यय समानता ३६४. का० यम: सन्न्युपविषु च
४/५/४७ अल् प्रत्यय समानता पा० यमः समुपनिविषु च
३/३/६३ अप् प्रत्यय समानता ३६५. का० नौ गदनदपठस्वनाम् ४/५/४८ अल् प्रत्यय समानता पा० नौ गदनदपठस्वनः
३.३/६४ अप् प्रत्यय समानता ३६६. का० क्वणो वीणायां च
४/५/४९ अल् प्रत्यय
समानता पा० क्वणो वीणायां च
३/३/६५ अप् प्रत्यय समानता ३६७. का० पणः परिमाणे नित्यम् ४/५/५० अल् प्रत्यय
समानता पा० नित्यं पणः परिमाणे ३/३/६६ अप् प्रत्यय
समानता ३६८. का० समुदोरजः पशुषु
४/५/५१ अल् प्रत्यय
समानता पा० समुदोरजः पशुषु ३/३/६९ अप् प्रत्यय
समानता ३६९. का० ग्लहोऽक्षेषु
४/५/५२ निपातनविधि समानता पा० अक्षेषु ग्लहः
३/३/७० निपातनविधि समानता ३७०. का० सते: प्रजने
४/५/५३ अल् प्रत्यय समानता पा० प्रजने सर्ते:
३/३/७१ अप् प्रत्यय समानता ३७१. का० हो हुश्चाभ्युपनिविषु
४/५/५४ अल् प्रत्यय, हु-आदेश लाघव ___पा० ह्वः सम्प्रसारणं च न्यभ्युपविषु । ३/३/७५ अप-सम्प्रसारण गौरव ३७२. का० आङि युद्धे
४/५/५५ अल् प्रत्यय-हुआदेश लाघव पा० आङि युद्धे
३/३/७३ अप् प्रत्यय-सम्प्रसारण गौरव ३७३. का० भावेऽनुपसर्गस्य
४/५/५६ अल् प्रत्यय-हुआदेश लाघव पा० भावेऽनुपसर्गस्य
३/३/७५ अप् प्रत्यय-सम्प्रसारण गौरव ३७४. का० हन्तेर्वधिश्च
४/५/५७ अल् प्रत्यय-वधादेश समानता पा० हनश्च वधः
३/३/७६ अप् प्रत्यय-वधादेश समानता ३७५. का० मूर्ती घनिश्च
४/५/५८ अल् प्र०-वधादेश समानता पा० मूर्ती घनः
३/३/७७ अप् प्रत्यय-वधादेश समानता ३७६. का० प्राद् गृहैकदेशे घञ् च ४/५/५९ अल्-घञ् प्र०-घनादेश लाघव
पा० अगारैकदेशे प्रघण: प्रघाणश्च ३/३/७९ निपातनविधि गौरव ३७७. का० अन्तर्घणोद्घनौ देशा० ४/५/६० निपातनविधि लाघव पा० अन्तर्घणो देशे, उद्घनोऽ० ३/३/७८,८० " "
गौरव