SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः [समीक्षा] 'सोता, सविता, गोप्ता, गोपिता' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में वैकल्पिक इडागम किया गया है। पाणिनि का सूत्र है“स्वरतिसूतिसूयतिधूञूदितो वा' (अ०७।२।४४)। अत: उभयत्र समानता ही है। | विशेष वचन ] १. तिब्निर्देश इह श्रुतिसुखार्थः (दु०टी०)। २. तिब्निर्देशः सुखार्थः (दु०टी० क०त० स्पष्टार्थः) । ३. इतरेषां प्रातौ विभाषेयम् (दु०टी०) । ४. परस्येष्टवाचित्वाद् वा ( दु०टी० ) | ६२१ [रूपसिद्धि] १८. स्वरिता, स्वर्ता । स्वृ + इट् + तृच् + सि । सविता, सोता। सू+ इट् + तृच्+सि। निगूहिता, निगोढा । नि+गुहू+ इट् + तृच् + सि। विधविता, विधोता। विधू+ इट् + तृच्-सि। 'स्वृ, सू, गुहू, धूञ्' धातुओं से तृच् प्रत्यय, प्रकृत सूत्र से वैकल्पिक इडागम, गुण, अवादेश तथा विभक्तिकार्य । इडागम के अभाव में 'स्वर्ता' आदि शब्दरूप साधु माने जाते हैं ।। १३६८। १३६९. उदनुबन्धपूक्लिशां क्त्वि [ ४।६।८४ ] [सूत्रार्थ क्त्वा प्रत्यय के परे रहते उकारानुबन्ध वाली धातुओं से तथा 'पूङ्-क्लिश्' धातुओं से वैकल्पिक इडागम होता है ।। १३६९। [दु०वृ० ] शमित्वा । उदनुबन्धात् पुवः क्लिशश्च क्त्वाप्रत्यये इड् भवति वा । शमु-शान्त्वा, पूञ् पूङ् वा-पूत्वा, पवित्वा । क्लिश्- क्लिष्ट्वा, क्लिशित्वा । उदनुबन्धस्य क्लिशेश्च प्राप्ते विभाषा, पुवः कानुबन्धेऽप्राप्त एव ।। १३६९/ [दु०टी०] उदनु०। 'क्लिश उपतापे' ( ३ | १०४ ) इत्यस्य ग्रहणम्। 'क्लिशू उपतापे' (८।४२) इत्यस्योदनुबन्धबलादेव विकल्पः सिद्ध इति पूङो ङानुबन्धं पठन्त्येके । चेक्रीयितलुगन्तनिवृत्त्यर्थं 'पूङ् निवृत्तौ विशेषभावे' ( १।४६५ - पूङ् पवने) इति पोपवित्वा, पवित्वा। पुव इति । पूङ्पूञोः "न युवर्णवृतां कानुबन्धे" (४।६।७९) सति प्राप्त एवेत्यर्थः। देदिवित्वेति । "उदनुबन्धपूक्लिशां क्त्वि " ( ४।६।८४) इति विशेषोऽस्ति । अयं तु चेक्रीयितलुगन्तस्य चेति चूर्णीकारमतं भाषायामपीति उदनुबन्धं प्रति वाऽधिकारः स्पष्टार्थ एव । उदनुबन्धस्य हि त्तित्व नित्यमिडस्ति वचनबलाद् विकल्पः सिध्यतीति । । १३६९ ।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy