________________
२०९
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः २०९ [समीक्षा] पूर्ववर्ती सूत्रसंख्या ९८७ की समीक्षा द्रष्टव्य । [विशेष वचन] १. णकारानुबन्ध: इज्वद्भावार्थः (दु० टी०) । २. पचनन्दग्रहादिभ्योऽज्युणिनः इत्येकयोगे प्रतिपत्तिगौरवं स्यात् (दु० टी०) । [रूपसिद्धि]
१. ग्राही। ग्रह् + णिन् + सि । गृह्णाति । ‘ग्रह उपादाने' (८।१४) धातु से प्रकृत सूत्र द्वारा ‘णिन्' प्रत्यय, 'ण' अनुबन्ध का प्रयोगाभाव, “सिद्धिरिज्वद् ञ्णानुबन्धे' (४।१।१) से इज्वद्भाव, “अस्योपधाया दीर्घो वृद्धि मिनामिनिचट्स' (३।६।५) से उपधादीर्घ, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्' (२।१।१) से 'ग्राहिन्' की लिङ्गसंज्ञा, सि-प्रत्यय, “नान्तस्य चोपधाया:' (२।२।१६) से 'न्' की उपधा इकार को दीर्घ, "व्यञ्जनाच्च' (२।१।४९) से 'सि' प्रत्यय का लोप तथा “लिङ्गान्तनकारस्य' (२।३।५६) से नकार का लोप ।
२. स्थायी। स्था + णिन् + सि । तिष्ठति । 'ष्ठा गतिनिवृत्ती' (१।२६७) धातु से प्रकृत सूत्र द्वारा ‘णिन्' प्रत्यय, इज्वद्भाव, “आयिरिच्यादन्तानाम्'' (३।६।२०) से आकार को 'आय' तथा अन्य कार्य पूर्ववत् ।।
३. निरक्षी। निर् + अक्ष् + णिन् + सि । ‘अक्ष संघाते च' (१।२०४) धातु से प्रकृत सूत्र द्वारा 'णिन्' प्रत्यय आदि कार्य पूर्ववत् ।
___४. विश्रावी। वि + श्रु + णिन् + सि । 'वि' उपसर्गपूर्वक 'श्रु श्रवणे' (१।२७८) धातु से प्रकृत सूत्र द्वारा ‘णिन्' प्रत्यय आदि कार्य पूर्ववत् ।।९८९।।
९९०. नाम्युपधप्रीकृगृज्ञा कः [४।२।५१] [सूत्रार्थ]
नाम्युपध (जिनकी उपधा में नामीसंज्ञक = इ, ई, उ, ऊ, ऋ, ऋ, ल, लु, ए, ऐ, ओ, औ वर्ण हों) धातुओं से, 'प्रीञ् तर्पणे कान्तौ च' (८।२), 'कृ विक्षेपे' (५।२१), 'गृ निगरणे' (५।२२) तथा 'ज्ञा अवबोधने' (८।३१) धातु से 'क' प्रत्यय होता है ।।९९०।
[दु० वृ०]
नाम्युपधात् , प्रीणाते:, किरतेर्गिरतेर्जानातेश्च को भवति । विक्षिपः, विलिखः, प्रियः, उत्किरः, गिरः, गिल:, ज्ञ: ।।९९०।
[दु० टी०]
नाम्यु० । कृसहचरितो गृ तौदादिक इत्याह – गिरतेरिति । "गिलेऽगिलस्य' (४।१।२४) इति ज्ञापकात् सिध्यतीति सोपसर्गे न प्राप्नोति -निगिल इति ।।९९०।
[वि० प०]
नाम्यु०। गिरतेरिति। "कृ विक्षेपे' (५।२१) इति तौदादिकेन सहचरितो 'गृ निगरणे' (५।२२) इति तौदादिक एव गृह्यते, न तु क्रेयादिको ‘गृ शब्दे' (८।२२)