________________
२०८
कातन्त्रव्याकरणम्
५. साधनः । साध् +इन् + यु (४।१६) धातु से 'इन्' प्रत्यय आदि कार्य पूर्ववत् ।
अन सि । साधयति । 'राध साध संसिद्धा'
-
६. शोभनः । शुभ् + इन् + यु
से इन् प्रत्यय आदि कार्य पूर्ववत् ।
-
+ I
७. वर्द्धनः। वृध् + इम् + यु अन सि । वर्धयति । 'वृधु वृद्धौ' (१।४८५) से इन् प्रत्यय आदि कार्य पूर्ववत् ॥ ९८८ ॥
धातु
९८९. ग्रहादेर्णिन् [४।२।५०]
-
अन + सि । 'शुभ दीप्तौ' (१।४७३) धातु
[ सूत्रार्थ ]
ग्रहादि (ग्राहिन् आदि) नामगणपठित ग्रहादि धातुओं से कर्ता अर्थ में 'णिन्' प्रत्यय होता है ।। ९८९ ।
[दु० वृ० ]
-
ग्रहादेर्नामगणनिर्दिष्टाद् णिन् भवति । गृह्णातीति ग्राही । तिष्ठतीति स्थायी । निरक्षी, विश्रावी । याचि - व्रज वद वसो नञ्पूर्वात् अयाची, अव्राजी, अवादी, अवासी। स्वरान्तादचित्तकर्तृकात् - अकारी धर्मस्य बालातपः । विषयी देशे। विभावी, अभिभावी । भूतेऽर्थे - परिभावी, परिभवी । पक्षे ह्रस्वत्वं निपातनात् । कथम् उत्साही, संसर्गी, उद्वाही, सम्मर्दी, निवेशी ? अस्त्यर्थे इना सिद्धम् । एवम् अध्याहारी, संव्याहारी, अपराधी, उपरोधीति । । ९८९ ।
-
[दु० टी०]
ग्रहा० । स्वरान्तादित्यादि । अचित्तः कर्ता यस्येति विग्रहः । केचिन्नञ्पूर्वादिति न संबध्नन्ति, कारी हारीत्युदाहरन्ति । विषयीति । 'षिञ् बन्धने' (४।२) । देशेऽभिधेये - विषयी देशः । णकारानुबन्ध: इज्वद्भावार्थ: । 'पचनन्दग्रहादिभ्योऽज्युणिनः ' इत्येकयोगे प्रतिपत्तिगौरवं स्यात् ||९८९ |
[वि०प०]
ग्रहादेः । स्वरान्तादित्यादि । अविद्यमानं चित्तं यस्येत्यचित्तः, स कर्ता यस्य स तथोक्तः । इह न भवति अकर्ता देवदत्तः । नञ्पूर्वादेवेह न स्यात् - कर्ता परशुः । विषयी देशे इति । देशेऽभिधेये । 'पिञ् बन्धने' (४।२) इत्यस्य रूपम् ॥९८९।
[क० च० ]
ग्रहादे०। कथमिति। न चेत्त्वं ग्राहीत्याद्यपि सिद्धम्, किं वचनेन । अलो विषयत्वाद् ग्रहीत्येव स्यात्, तर्हि निरक्षीत्याद्यनर्थकम् ? नैवम्, तदर्थं क्रियमाणमेतदपि विषयीकरोति । यद् वा कर्तृकर्मणोरित्यत्र कृद्ग्रहणं कृदन्तात् प्रत्ययान्तरे षष्ठीनिषेधार्थमिति श्रीपतिनोक्तम्, अतोऽस्त्यर्थे इनि सति षष्ठीनिषेधः । णिनि सति षष्ठीति विशेषः ।। ९८९ ।