________________
२०७
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
९८८. नन्द्यादेर्युः [४।२।४९] [सूत्रार्थ
नन्द्यादि-नन्दनादि नामगण में 'य' प्रत्ययान्त 'नन्दन' आदि शब्द पढ़े गए हैं, उनसे पृथक् की गईं 'नन्द्' आदि धातुओं से 'यु' प्रत्यय होता है ।।९८८।
[दु० वृ०]
नन्द्यादे मगणनिर्दिष्टाद् युर्भवति। नन्दिवासिमदिदूणिसाधिशोभिवर्द्धिभ्यः इनन्तेभ्योऽसज्ञायाम्। नन्दयतीति नन्दनः। एवं वासन:, मदनः, दूषणः, साधन:, शोभन:, वर्द्धनः। सहितपिदम: संज्ञायामनिनन्तात्-सहन:, तपन:, दमनः। एवं जल्पनः, दर्पण:, रमणः, चन्दनः, संकर्षणः, संहर्षणः, जनार्दन:, मधुसूदनः, पवनः। लवण इति नामगणनिपातनाण्णत्वम्। विभीषणः। चित्तविनाशन:, कुलदमन:। कर्मपूर्वाणामणविषयेऽपि स्यात् ॥९८८।
[दु० टी०] नन्द्या० । विभीषयतेर्विभीषणः । सर्वत्र हेताविन् ।।९८८। [वि० प०]
नन्द्या०। नामगणनिर्दिष्टादिति। अत्रापि नन्दनवासनादिलक्षणे नामगणे यो धातुरपोद्धारणद्वारेण यथादर्शनं प्रतीत: स: नन्द्यादिस्तत इत्यर्थः। मदन इति। मानुबन्धत्वाद् ह्रस्वः। दूषण इति। "दुषेः कारिते" (३।४।६४) इत्यूकारः।।९८८।
[क० च०] नन्द्या० । नन्दिवासि-इत्यादि । एतच्च नन्द्यादेराकृतिगणत्वाल्लभ्यते ।।९८८। [समीक्षा] पूर्ववर्ती सूत्र सं० ९८७ की समीक्षा द्रष्टव्य । [रूपसिद्धि]
१. नन्दनः। नदि + इन् + यु - अन + सि । नन्दयति । 'टु नदि समृद्धौ (१।२५) धातु से “धातोश्च हेतौः' (३।२।१०) सूत्र द्वारा ‘इन्' प्रत्यय, नकारागम, प्रकृत सूत्र से 'यु' प्रत्यय, “युवुझामनाकान्ताः'' (४।६।५४) से 'यु' को 'अन' आदेश, 'नन्दन' की लिङ्गसंज्ञा, सि-प्रत्यय तथा सकार को विसर्गादेश ।
२. वासनः। वस् + इन् + यु- अन + सि। वासयति । 'वस निवासे' (१।६१४) धातु से 'इन्' प्रत्यय आदि कार्य प्रायः पूर्ववत् ।।
३. मदनः। मद् + इन् + यु - अन + सि । मदयति । 'मदी हर्षे' (३।४८) धातु से इन् प्रत्यय आदि कार्य पूर्ववत् । मानुबन्ध होने के कारण “मानुबन्धानां ह्रस्व:' (३।४।६५) से ह्रस्वादेश ।
४. दूषणः। दुष् + इन् + यु - अन + सि । दूषयति । 'दुष वैकृत्ये' (२।२८) धातु से इन् प्रत्यय, “दुषेः कारिते' (३।४।६४) से उपधा को ऊकार तथा अन्य कार्य पूर्ववत् ।