________________
चतुर्थे कृदध्याये पञ्चमो घादिपादः
४३१ "अस्योपधायाः'' (३।६।५) इत्यत्र विषयसप्तमीस्वीकारादित्युक्तमेव निमित्ताभावे ज़रूपावस्थितिपक्षे तु घञि वृद्धिरिति व्याख्यातमेव। सामर्थ्याभावादिति युक्तार्थताभावादित्यर्थः।
__ अथ ‘अकर्तरि' इति कथं समासः इत्यसमर्थोऽपि इति। यथा ‘असूर्यम्पश्या राजदाराः, अश्राद्धभोजी' इत्यादयः। असंज्ञायामपि ‘दायो दत्तः' इति वृत्तिः। 'इङाभ्यां च' (४।५।६) इत्याकारान्ताद् घञित्यर्थः। नन्वनेन पूर्वं व्यञ्जनान्तत्वादस्य विषयः स्यादित्यनपेक्ष एवार्वन्तिरित्येतेन अन्स्यन्तविहिताया नद्यास्तरमादिषु विभाषया ह्रस्व: पुंवद्भावश्चेति सिद्धं भवति। यथा 'अर्वतितमा, अर्वतीतमा, अर्वत्तमा' इत्यादि। तत्रैवोक्तं गमकत्वादभिधानादित्यर्थः। मतान्तरमाह- प्रसज्यसमास इति। असावपीति स्वभावात् साध्यताख्यभावस्यादिशब्दवाच्य एवेति भावः।।११७६।
[समीक्षा]
'प्राकारः, आहारः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय किया गया है। पाणिनि का सूत्र है - "अकर्तरि च कारके संज्ञायाम् " (अ० ३।३।१९)। अत: उभयत्र पूर्ण समानता है।
[विशेष वचन] १. करोतीति कारकं ....... योगरूढम् । .... पञ्चविधम् (दु० टी० )। २. शक्तिः कारकम् (दु० टी०)। ३. विवक्षातो हि कारकाणि भवन्ति (दु० टी०)। ४. आशङ्कानिरासार्थश्चकारः (दु० टी०)। ५. द्विविधो हि भाव: - बाह्य आभ्यन्तरश्च (वि० प०)। [रूपसिद्धि]
१. प्राकारः। प्र + कृ + घञ् + सि। प्रकुर्वन्ति तम् । 'प्र' उपसर्ग-पूर्वक 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, इज्वद्भाव, “अस्योपधाया दीर्घा वृद्धिर्नामिनामिनिचट्स''(३।६।५) से ऋकार को वृद्धि, उपसर्ग को दीर्घ तथा विभक्तिकार्य।
२-६. प्राशः। प्र + अश् + .घञ् + सि। प्राश्यते । आहारः। आ + ह + घञ् + सि। आहरन्ति तम् । प्रासादः। प्र + सद् + घञ् + सि। प्रसीदन्त्यस्मिनयनमनांसि। दाराः। दृ + घञ् + जस्। दीर्यन्ते एभिः। जारः। 7 + घञ् + सि। जीर्यन्तेऽनेन। 'अश' इत्यादि धातुओं से 'घञ्' प्रत्यय आदि प्रक्रिया पूर्ववत् ।।११७६।
११७७. सर्वस्मात् परिमाणे [४।५।५] [सूत्रार्थ]
परिमाण के विषय में यदि सज्ञा हो तो कर्तृभिन्न कारक तथा भाव अर्थ में धातु से 'घञ्' प्रत्यय होता है।।११७७।