SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ३९२ कातन्त्रव्याकरणम् विषयः, तत्र चान्तग्रहणं साक्षात् चेक्रीयितार्थमित्युक्तम् , निरपेक्षलोपे च प्रयोजनं बोभीतीत्यादौ गुणादिकम् , अन्यथा सापेक्षलोपे "प्रत्ययलुकां चानाम्'' (४।१।४) इति प्रतिषेध: स्यात् । निरपेक्षे तु न निषेधः, श्रुतत्वाद् यस्मिन्नेव प्रत्यये परे धात्वेकदेशो लुप्तस्तस्मिन्नेव यत् प्राप्तं तनिषिध्यते इति तत्रोक्तत्वात् । अतो निरपेक्षलोपाश्रितः। अथ योगविभागेन यदुक्तं तत् किं पाणिनेर्मतवत् सर्वत्र? किं प्रयोगानुसारेण? इत्याहतत्पनरिति। तर्हि भवन्मते किं प्रमाणमित्याह - अन्येष्वित्यदादौ पठ्यते इति । अथ ईटा कथमलो बाधनं क्रियते, नैवम् ईट् आगम:, अल् तावत् प्रत्यय इति।।११४५। [समीक्षा] 'लोलुवः, पोपुवः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में चेक्रीयितसंज्ञक 'य' प्रत्यय का लुक् किया गया है। पाणिनि का सूत्र है - "यडोऽचि च" (अ० २।४।७४)। इस प्रकार पाणिनीय ङकारानुबन्ध के अतिरिक्त अन्य प्रकार की तो उभयत्र समानता ही है । [रूपसिद्धि] १. लोलुवः। लू + य + अच् + सि । चेक्रीयितप्रत्ययान्त 'लोलूय' धातु से 'अच्' प्रत्यय, प्रकृत् सूत्र से 'य' का लुक्, ऊकार को उवादेश तथा विभक्तिकार्य । २. पोपुवः। पू + य • अच् + सि । 'पोपूय' धातु से 'अच् ' प्रत्यय आदि कार्य पूर्ववत् ।। ११४५ । ११४६. ततो यातेर्वरः [४।४।४६] [सूत्रार्थ ताच्छील्य इत्यादि अर्थों में चेक्रीयितप्रत्ययान्त 'या' धातु से 'वर' प्रत्यय होता है ।। ११४६ । [दु० वृ०] ततश्चेक्रीयितान्ताद् यातेर्वरो भवति तच्छीलादिषु । यायावर:। वरे विषयभूतेऽस्य च लोपे यस्य व्यञ्जने लोप: स्यात् ।। ११४६ । [दु० टी०] ततो०। यातेर्वरो भवति तस्य यातेर्लुक् सम्भावयेत्, अतस्ततोग्रहपमित्याहततश्चक्रीयितान्तादित्यादि। यातेरिति तिबनिर्देश:। स्पष्टार्थोऽन्यथाकारान्ताच्चेक्रीयितान्तादित्यपि प्रतिपद्येत ।। ११४६ । [वि० प०] ततो०। वर इत्यादि। 'परनिमित्तको हि स्वरादेशः स्थानिवद भवति', तेन 'वर' इत्यकारलोपस्य स्थानिवद्भावस्याभावाद् व्यञ्जननिमित्तमेव भवति “य्वोर्व्यञ्जनेऽये” इति स्यादेव लोप इत्यर्थः। “यस्याननि'' (३।६।४८) इत्यस्य चाविषय एव स्वरपरत्वात्।।११४६।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy