________________
४७४
कातन्त्रव्याकरणम्
उद्घः। उद् + हन् - घन् + ड + सि। उत्कृष्टं हन्यते ज्ञायते । ‘सम् -'उद्' के उपपद में रहने पर 'हन् ' धातु से 'ड' प्रत्यय, 'घन् ' आदेश, ‘अन् ' भाग का लोप तथा विभक्तिकार्य ।।१२३६।।
१२३७. उपात् क आश्रये [४।५।६५] [सूत्रार्थ]
आश्रय अर्थ में 'उप' उपसर्ग-पूर्वक 'हन् ' धातु से 'क' प्रत्यय तथा 'घन्' आदेश भी होता है ।।१२३७।
[दु० वृ०]
उपाद् हन्तेः को भवति आश्रये गम्यमाने घनिरादेशश्च । कुड्योपघ्नं वसति ।।१२३७।
[समीक्षा
'उपघ्नः' शब्द की सिद्धि कातन्त्रकार 'क' प्रत्यय- 'घन् ' आदेश से तथा पाणिनि निपातनविधि से करते हैं। पाणिनि का सूत्र है- "उपघ्न आश्रये" (अ० ३।३।८५) । इस प्रकार प्रक्रियाभेद होने पर भी फल की दृष्टि से प्राय: समानता ही कही जा सकती है।
[रूपसिद्धि]
१. कुड्योपघ्नं वसति । कुड्य + उप+हन् -घन् + क +सि । 'कुड्य-उप' के उपपद में रहने पर 'हन्' धातु से 'क' प्रत्यय, ‘घन् ' आदेश, ‘हन् ' धातुघटित अकार का लोप तथा विभक्तिकार्य ।।१२३७।।
१२३८. स्तम्बेऽच्च [४।५।६६] [सूत्रार्थ
'स्तम्ब'शब्द के उपपद में रहने पर 'हन हिंसागत्योः' (२।४) धातु से 'अत्' एवं 'क' प्रत्यय तथा 'हन्' को 'घन्' आदेश भी होता है ।।१२३८।
[दु० वृ०]
स्तम्ब उपपदे हन्तेरद् भवति कप्रत्ययो घनिरादेशश्च । स्तम्बो हन्यतेऽनेनेति स्तम्बघन:, स्तम्बघ्नो दण्डः,स्तम्बघ्नो यष्टिः। पुंस्त्वमेव स्वभावात् । केचित् स्त्रियामादास्तम्बघ्ना यष्टिरिति। अप्यधिकारात् स्थास्नापिबतिव्यधिहनिभ्यः कः स्यात् .- आखूत्थं वर्तते। प्रस्नात्यस्मित्रिति प्रस्नः। प्रपिबन्त्यस्यामिति प्रपा। आविध्यतेऽनेनेति आविधः। विहन्यतेऽनेनेति विघ्नः। आयुध्यतेऽनेनेति आयुधं शस्त्रम् ,ज्ञापकादेव।।१२३८।
[वि० प०
स्तम्बे० आखूत्थमिति । आखूनामुत्थानम् आखूत्थम्। उत्पूर्वात् तिष्ठतेर्भावे कप्रत्ययः। वर्णनाशेन सलोपोऽसार्वधातुके भवति। व्यधेपॅह्यादित्वात् सम्प्रसारणम्। हन्ते: “गमहन०" (३।६।४३) इत्यादिनोपधालोपे लुप्तोपधस्य चेति घत्वम् ।।१२३८।