________________
चतुर्थे कृदध्याये पञ्चमो घादिपादः
४७३
[दु० वृ०]
नावुपपदे हन्तेडों भवति घनिरादेशश्च निमिते वस्तुनि। निर्विशेषेण हन्यन्ते ज्ञायन्ते वा निघा वृक्षाः, निघाः शालयः । सर्वतो निमिता आरोहत: परिणाहतश्च । निमित इति किम् ? निघात:।।१२३५।
[वि० प०]
नौ०। सर्वे गत्या ज्ञानार्था इत्याह- हन्यन्ते ज्ञायन्ते इति। आरोहः उच्छाय:, परिणाहो विस्तारः । एवं निर्विशेषेण ज्ञायन्ते यत् परि समन्तादारोहतः परिणाहतश्च निमितास्तुल्या भवन्तीत्यर्थः ।।१२३५।
[समीक्षा]
'निघा वृक्षाः, निघा: शालयः' शब्दरूपों की सिद्धि कातन्त्रकार ने 'ड' प्रत्यय‘घन् ' आदेश से की है, जबकि पाणिनि एतदर्थ निपातनविधि का आश्रय लेते हैं"निघो निमितम्'। (अ० ३।३।८७) । इस प्रकार प्रक्रियाभेद होने पर भी फल की दृष्टि से प्राय: उभयत्र समानता ही कही जा सकती है।
[रूपसिद्धि]
१-२. निघा वृक्षाः । निधाः शालयः । नि+हन् -घन् +ड+जस् । 'नि' उपसर्ग के उपपद में रहने पर 'हन् ' धातु से 'ड' प्रत्यय, 'घन् ' आदेश, 'अन् ' का लोप तथा विभक्तिकार्य ।।१२३५।।
१२३६. समुदोर्गणप्रशंसयोः [४।५।६४]
[सुत्रार्थ
समूह अर्थ में 'सम् ' के उपपद में रहने पर तथा प्रशंसा अर्थ में 'उद्' के उपपद में रहने पर 'हन् ' धातु से 'ड' प्रत्यय एवं ‘हन् ' को 'घन् ' आदेश भी होता है ।।१२३६।
[दु० वृ०]
समदोरुपपदयोर्हन्तेडों भवति घनिरादेशश्च गणे प्रशंसायां च यथासङ्ख्यम। संहननं संहन्यतेऽस्मिन्नवयवो वा संघः। उत्कष्टं हन्यते ज्ञायते उद्घो मनुष्यः, प्रशस्त इत्यर्थः।।१२३६।
[समीक्षा
‘संघ:, उद्घः' शब्दों की सिद्धि कातन्त्रकार ने 'ड' प्रत्यय- 'घन्' आदेश से तथा पाणिनि ने निपातन से की है- “संघोद्घौ गणप्रशंसयोः' (अ० ३।३।८६) । इस प्रकार प्रक्रियाभेद होने पर भी फल की दृष्टि से प्राय: समानता ही है ।
[रूपसिद्धि] १-२. संघः। सम् + हन् -घन् + ड+सि। संहननम् , संहन्यतेऽस्मिन्नवयवो वा।