________________
४७८
कातन्त्रव्याकरणम्
स्वप्ने' (२।५५) इति स्वप्नशब्दो यत्नकथोपयोगेषु इति रुचादौ यत्नशब्दस्तस्माद् विच्छिरक्षिभ्याम् इत्युच्यताम् ? सत्यम् । ज्ञापकाश्रयणं न सुखावबोधनमिति वचनमुच्यते
।। १२४१ ।
[वि० प० ]
याचि० । “तवर्गश्चटवर्गयोगे चटवर्गात्" (२।४।४६ ) इति । "च्छ्रवो: शूटौ पञ्चमे च' (४।१।५६) इति यथायोगं प्रवर्तते । पक्षे षाट् टवर्गाण्णकारः ।। १२४१। [समीक्षा]
‘प्रश्न:, यत्नः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'नङ् ' प्रत्यय किया है । पाणिनि का सूत्र है - "यजयाचयतविच्छप्रच्छरक्षो नङ्” (अ० ३।३ । ९० ) | पाणिनि ने स्वरविधानार्थ 'स्वप्न' शब्द की सिद्धि के लिए स्वतन्त्र सूत्र बनाकर 'नन्' प्रत्यय किया हैं— “स्वपो नन् (अ० ३।३।९१) । अतः सामान्यतया उभयत्र
समानता कही जा सकती है ।
[रूपसिद्धि]
१-७. याच्ञा। याच् + नङ् + आ + सि । विश्नः । विच्छ् + नङ् + सि । प्रश्नः । प्रच्छ् +नङ् +सि । यज्ञः । यज् + नङ् + सि | स्वप्नः । स्वप् + नङ् + सि । रक्ष्णः । रक्ष् नङ् +सि । यत्नः । यत् नङ् +सि। 'याच्-विच्छ्- प्रच्छ् - यज्- स्वप् -रक्ष् -यत् धातुओं से प्रकृत सूत्र द्वारा 'नङ् ' प्रत्यय तथा विभक्तिकार्य ।। १२४१ ।
१२४२. उपसर्गे दः किः [४।५।७० ]
"
+
।। १२४२।
,
[सूत्रार्थ]
उपसर्ग के उपपद में रहने पर दासंज्ञक धातुओं से 'कि' प्रत्यय होता हे
[दु० वृ०]
उपसर्गे उपपदे दासंज्ञकात् किर्भवति । आदिः, निधि, विधि:, आधि:, सन्धिः । अप्यधिकाराद् अन्तद्धिः || १२४२ ।
[दु० टी०]
उप०। एकारादकारलोपे सत्यादिर्न भाव्यतेऽनभिधानात् । स्वं रूपं शब्दस्याशब्दसंज्ञेति । न च दारूपमित्याह—दासंज्ञकादिति । अन्तशब्दस्योपसर्गसंज्ञा नास्ति अभिधानाद् वा सिद्धिरिति ॥ १२४२।
[क०च०]
उप०। ननु क्यङ्णेष्वन्तर इति परसूत्रम् । अस्यार्थः - किप्रत्यये, अङि प्रत्यये, णप्रत्यये च कर्तव्ये अन्तशब्द उपसर्गः स्यात् । भवन्मते तदभावात् कथमित्याह— अप्यधिकारादिति ।।१२४२।