________________
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
४७९
[समीक्षा]
'आदिः, विधिः, सन्धि:' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'कि' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - " उपसर्गे घोः किः” (अ० ३।३।९२) । कातन्त्रकार 'दा-धा' धातुत्रों की 'दा' यह सार्थक संज्ञा करते हैं, जबकि पाणिनि ने तदर्थ कृत्रिम 'घु' संज्ञा की है । इसके अतिरिक्त उभयत्र समानता ही है ।
[रूपसिद्धि]
१-५. आदिः । आङ् + दा
+
कि
सि। निधिः । नि+धा+कि+सि । विधिः ।
+
वि+धा+कि+सि । आधि: । आङ् + धा+कि+सि । सन्धिः । सम् + धा+कि+सि । 'आङ्नि-वि-सम् ' उपसर्ग-पूर्वक 'दा-धा' धातुत्रों से 'कि' प्रत्यय, आकारलोप तथा विभक्तिकार्य ।।१२४२।
१२४३. कर्मण्यधिकरणे च [४।५।७१]
[ सूत्रार्थ]
कर्मकारक के उपपद में रहने पर दासंज्ञक धातुओं से अधिकरण अर्थ में 'कि' प्रत्यय होता है ।। १२४३ ।
[दु० वृ०]
कर्मण्युपपदे दासंज्ञकात् किर्भवति अधिकरणे च । बालधिः, जलधिः । उपसर्गैरव्यवधानतैव- पयोनिधिः || १२४३।
[वि०प०]
कर्मण्य०। उपसर्गैरित्यादि । एतच्च " आतोऽनुपसर्गात् कः " (४|३|४) इत्यत्रानुपसर्गग्रहणेन ज्ञापितमिति ।। १२४३ ।
[क०च०]
कर्मणि० । पृथग्विभक्तिनिर्देशान्न द्वयोरभिधेयता, किन्तु एकमुपपदमेकमभिधेयम्, तत्रापि कर्मणीति पूर्वपाठस्तदेवोपपदं प्रागुपपदं ततो धातुस्ततश्च प्रत्यय इति नियमात् ॥१२४३।
[समीक्षा]
'बालधिः, जलधिः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'कि' प्रत्यय किया है । पाणिनि का सूत्र है - " कर्मण्यधिकरणे च ' ( अ० ३।३।९३) । इस प्रकार उभयत्र समानता ही है
[रूपसिद्धि]
१ - २. बालधिः । बाल + धा+कि+सि । बालाः धीयन्तेऽस्मिन् । जलधिः । जल + धा+कि+सि । जलं धीयतेऽस्मिन् । 'बाल - जल' के उपपद में रहने पर 'डु धाञ् धारणपोषणयोः' (२।८५) धातु से 'कि' प्रत्यय, आकारलोप तथा विभक्तिकार्य।। १२४३।