SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १८४ कातन्त्रव्याकरणम् [समीक्षा] 'वृत्यम्, वृध्यम्' आदि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में ऋकारोपध धातुओं से 'क्यप्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है “ऋदुपधाच्चाक्लृपिचृतेः” (अ० ३|१|११० ) | अतः उभयत्र समानता ही है । [रूपसिद्धि] १. ऋदिति तपरः सुखार्थ: (दु० वृ०) | २. योगविभागः सुखप्रतिपत्त्यर्थः (दु० टी०) | ३. सम्भावनामात्रं न परमार्थः (क० च० ) । - [रूपसिद्धि] १. वृत्यम् । वृत् + क्यप् + सि । 'वृतु वर्तने' (१।४८४) धातु से प्रकृत सूत्र द्वारा 'क्यप्' प्रत्यय, लिङ्गसञ्ज्ञा, सि प्रत्यय तथा “अकारादसम्बुद्धौ मुश्च" (२।२।७) से 'मु' आगम-सिलोप । २. वृध्यम् । वृध् + क्यप् + सि । 'वृधु वृद्धौ' (१।४८५) धातु क्यप् प्रत्यय आदि कार्य पूर्ववत् ॥ ९६३ ॥ ९६४. भृञोऽसंज्ञायाम् [४।२।२५] - [सूत्रार्थ क्यप्प्रत्ययान्त शब्द सञ्ज्ञावाची न होने पर 'डु भृञ् धारणपोषणयोः ' (२।८५) धातु से 'क्यप्' प्रत्यय होता है ।। ९६४ । [दु० वृ०] भृञोऽसंज्ञायां क्यप् भवति। भरणं भृत्यम् । भ्रियते इति वा भृत्यः। असंज्ञायामिति किम् ? भार्या नाम क्षत्रियः, भार्या वधूः । ननु च सञ्ज्ञायामपि स्त्रियां क्यबस्ति, न तस्य भावेऽभिधानात् ॥९६४| [दु० टी०] भृञो० । भृत्यः कर्मकारः । पोष्यत्वादेवमुच्यते, तस्येयं संज्ञा । भार्या वधूरिति । अभर्तर्यपि सम्बन्धमात्रत्वादेवमुच्यते । भार्या देवदत्तस्येति । तेन घ्यणेवात्र भवति । समजादिसूत्रे संज्ञायामपि स्त्रियां भृञः क्यपैव भवितव्यम्, न घ्यण्प्रत्ययेनेति चोदयति । ननु चेत्यादि। भावे स्त्रीलिङ्गसंज्ञायामसौ विधीयते, कर्मणि चेदं प्रत्युदाहरणमिति नास्ति क्यपः प्रसङ्ग इति परिहरन्नाह - तस्येत्यादि । अयमेवार्थः श्लोकेन निबध्यतेऽन्यैःसंज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिद्ध्यति । स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्ध्यति । । ९६४ । [वि० प० ] भृञः। भृत्य इति। पोष्यत्वादुच्यते न तु संज्ञेयम्, भार्या वधूरिति । अपुष्यमाणाया
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy