________________
चतुर्थे कृतात्ययाध्याो द्वितीयो धातुपादः
१८३ २. आदृत्यः । आ + दृ + क्यप् + सि । ‘आङ्' उपसर्गपूर्वक 'दृङ् आदरे' (५।११२) धातु से क्यप् प्रत्यय आदि कार्य पूर्ववत् ।
३. जुष्यः । जुष् + क्यप् + सि । ‘जुषी प्रीतिसेवनयोः' (५।११४) धातु से क्यप् प्रत्यय आदि कार्य पूर्ववत् ।।
४. इत्यः । इण् + क्यप् + सि । 'इण् गतौ' (२।१३) धातु से क्यप् प्रत्यय आदि कार्य पूर्ववत् ।
५. शिष्यः । शास् + क्यप् + सि । ‘शासु अनुशिष्टौ' (२।३९) धातु से प्रकृत सूत्र द्वारा क्यप् प्रत्यय, “शासेरिदुपधाया अण्व्यञ्जनयोः'' (३।४।४८) से धातुघटित आकार को इकार तथा विभक्तिकार्य ।
६. स्तुत्यः । स्तु + क्यप् + सि । 'टुञ् स्तुतौ' (२।६५) धातु से क्यप् प्रत्यय आदि कार्य पूर्ववत् ।
७. गुह्यः । गुह् + क्यप् + सि । ‘गुहू संवरणे' (१।५९५) धातु से क्यप् प्रत्यय आदि कार्य पूर्ववत् ।।९६२।
९६३. ऋदुपधाच्चाक्लपितेः [४।२।२४] [सूत्रार्थ
'क्लप्' तथा 'चैत्' धातुओं को छोड़कर ऋकारोपध धातुओं से क्यप् प्रत्यय होता है ।।९६३॥
[दु० वृ०]
ऋदुपधाद् धातो: क्लपिचूतिवर्जितात् क्यप् भवति । वृत्यम्, वृध्यम् । अक्लपितेरिति किम् ? विकल्प्यम्, विचर्त्यम् । ऋदिति तपरः सुखार्थः ।।९६३।
[दु० टी०]
ऋदु० । ऋत इत्यास्तां किमुपधाग्रहणेन क्लपिनृत्योर्वर्जनान्न तदन्तविधि: ? सत्यम्, ऋकारवतोऽपि क्लपिनृत्योर्वर्जनादिति । 'कृपू सामर्थ्य, नृती हिंसायाम्' (१।४८८;५।३५) । केचित् 'ऋच स्तुतौ' (५।२६) इत्यस्यापि वर्जनमिच्छन्ति - अर्चः । योगविभागः सुखप्रतिपत्त्यर्थः ।।९६३।
[क० च०]
ऋदुप० । अथोपधाग्रहणं किमर्थम्, क्लूपिचूतिवर्जनाद् ऋदन्तानां न भविष्यति? सत्यम् । ऋकारवतो धातोरित्यपि सम्भवादिति दुर्गः । सम्भावनामात्रं न परमार्थ: 'यादृग्जातीयस्य विप्रतिषेधः' (का० परि० ९०) इति न्यायात् । अत एव ज्ञापकात् क्लपेऋकारस्य लकारः कार्यः इति वररुचिः । अस्मन्मते रश्रुतेर्लश्रुतिरिति वक्तव्यमेव ।।९६३।