SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् ने साक्षात् वान्तादेश का विधान करके तथा कातन्त्रकार ने वकागदि प्रत्यय को स्वरवद्भाव करके इस आवश्यकता की पूर्ति की है । पाणिनि का सूत्र है - "धातोस्तन्निमित्तस्यैव'' (अ० ६।१८०) । अतः प्रायः समानता ही है । [रूपसिद्धि] १. लव्यम्। लू - य - सि । 'तृञ् छेदने (८।९) धातु से 'स्वराद् यः" (४।२।१०) सूत्र द्वारा 'य' प्रत्यय, प्रवृत सूत्र से उसका स्वरवद भाव, “नाम्यन्तयोर्धात्विकरणयार्गणः'' (३।७ | १ ) से ऊकार को गण, "ओ अव ' ( 2 1012८) से अवादेश तथा विभक्तिकार्य । २. अवश्यलाव्यम्। अवश्य - लू - घ्यण - सि । 'अवश्य' शब्द के उपपद में रहने पर 'लूञ् छेदने' (८।९) धातु से “उवर्णादावश्यके' (४।२।३७) सूत्र द्वारा 'घ्यण' प्रत्यय, 'घ् -ण' अनुबन्धों का प्रयोगाभाव, 'य' का स्वरवद्भाव, आव आदेश तथा विभक्तिकार्य ।।८८६। ८८७. जिक्ष्योः शक्ये [४।१।३२] [सूत्रार्थ 'जि-क्षि' धातुओं से विहित यकारादि कृत्संज्ञक प्रत्यय का स्वरवद्भाव होता है ।।८८७। [दु० वृ०] जिक्ष्योः शक्येऽर्थे विहितः कृद् यः स्वरवद् भवति । जेतुं शक्यं जय्यम्, क्षेतुं शक्यं क्षय्यम् । शक्य इति किम् ? जेयम् . क्षेयम् । जिक्ष्योरिति किम् ? चेतुं शक्यः चेयः ।।८८७। [दु० टी०] जिक्ष्योः । “क्षिष हिंसायाम' (८।३०) इत्यपि शकनं शक्यं शक्तो गम्यमानायामित्येके। तेन भावेऽपि जय्यं वटुना ।।८८७। [वि० प०] जि० . "शकि च कृत्याः' (४।५।१०९) इत्यनेन यो विहितः स इत्यर्थः ।।८८७ [क० च०] जि० । 'शक्ये' इति नाभिधेये सप्तमी । शक्ये गम्यमाने इत्यर्थः । तेन कर्मण्यपि भवति । शक्तावभिधेयायामित्युक्ते भाव एव स्यात् ।।८८७। [समीक्षा] 'क्षय्यम् , जय्यम्' इत्यादि शब्दरूपों के सिद्धयर्थ अयादेश का विधान दोनों ही व्याकरणों में किया गया है । पाणिनीय व्याकरण में साक्षात् निपातनविधि से
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy