SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ५३८ कातन्त्रव्याकरणम् प्रतिपत्तिगौरवं स्यादिति। ननु अनाम्न्यथैवंकथमित्त्थंम्विति कृते सिद्धाप्रयाग दिन किमर्थम् अन्यथादयः प्रकारार्था अनामविषयाश्चेद् भवन्तीत्यर्थः। अनाम्नीति किन ? अन्यथा कृत्वा शिरो भुङ्क्ते। शिरोऽत्र नाम? सत्यम्, सुखार्थमिति। वृनावनेष्वति यद्यप्युक्तत्वम्, तथापि खमिविधानात् कृप्रयोगः।।१२९४। [समीक्षा] 'अन्यथाकारं भुङ्क्ते' इत्यादि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने 'खमिञ' प्रत्यय तथा पाणिनि ने ‘णमुल्' प्रत्यय किया है। यहाँ अनुबन्धभेद के अतिरिक्त तो उभयत्र समानता ही है। पाणिनि का सूत्र है- “अन्यथैवंकथमित्त्थंसु सिद्धाप्रयोगश्चेत्" (अ०३।४।२७)। [विशेष वचन] १. इतिशब्दो वाक्यसमाप्तो प्रयुज्यते (वि०प०)। २. अनाम्नीति किम्? ............सत्यं सुखार्थम् (क० त०)। [रूपसिद्धि] १. अन्यथाकारं भुङ्क्ते। अन्यथा-कृ+खमिञ्। 'अन्यथा' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (७।७।) धातु से प्रकृत सूत्र द्वारा ‘खमिञ्' प्रत्यय, ऋकार को वृद्धि तथा विभक्तिकार्य। २.४. एवङ्कारं भुङ्क्ते। एवम्-कृ-खमिञ्-सि। कथङ्कारं भुङ्क्ते। कथम्-कृखमिञ्-सि। इत्थङ्कारं भुङ्क्ते। इत्थम् कृ-खमिञ्-सि। ‘एवम्-कथम्-इत्त्थम्' शब्दों के उपपद में रहने पर 'कृ' धातु से 'खमिञ् ' प्रत्यय, वृद्धि तथा विभक्तिकार्य।।१२९४। १२९५. यथातथयोरसूयाप्रतिवचने [४।६।१०] [सूत्रार्थ असूयाप्रतिवचन अर्थ के गम्यमान होने एवं 'यथा-तथा' शब्दों के उपपद में रहने पर अनावश्यक प्रयोग होने की स्थिति में 'कृ' धातु से 'खमिञ्' प्रत्यय होता है।।१२९५ | [दु०वृ०] ओस्येत्त्वं सूत्रत्वात्। असूया अक्षमा, तदर्थं प्रतिवचनम्। यथातथयोरुपपदयोः कृञः खमिञ् भवति असूयाप्रतिवचने गम्यमाने सिद्धाप्रयोगश्चेत् करोतिर्भवति। यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये किं तवानेन? असूयाप्रतिवचन इति. किम्? यथा कृत्वा अहं भोक्ष्ये तथा त्वं द्रक्ष्यसि। सिद्धाप्रयोग इति किम्? यथा कृत्वा शिरो भोक्ष्ये किं तवानेन? ||१२९५।। [दु० टी०] यथा०। श्रद्धाया आकारस्यैत्वमुक्तं कथं यथातथयोरित्याह- ओसीत्यादीति। एष बालावबोधार्थो निर्देश:। असावसूयन् पृच्छति प्रतिवचनमपि तस्यासूयार्थमेव ददाति। असूयाभवं वा प्रतिवचनम् असूयाप्रतिवचनम्।।१२९५।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy