________________
२१४
कातन्त्रव्याकरणम्
[वि० प०]
साहि०। साति: सौत्रो धातुः। पारिपर्यन्तेभ्यो हेताविन्। साहचर्यादित्यादि। लिपिना मुचादिपठितेन सहचरितो 'विद्ल लाभे' (५।९) इति मुचादिरेव गृह्यते। किञ्चावयवार्थस्य विदेर्विशेषविधानमौणादिकमस्तीत्याह-बिन्दुरिति। मुचादेरागम इत्यादिनाऽनयोनकारागमः। दाञ्धाजोर्वेति न वक्तव्यमित्याह - दद इत्यादि। 'दद दाने, दध धारणे' (१।३०५, २९६), दाञ्धाओस्तु पक्षे दिहिलिहीत्यादिना आदन्तत्वाण्णे सति ‘दायो धाय:' इति भवत्येव।।९९३।
[क० च०]
साहि० । उपसर्गस्याभावोऽनुपसर्गः, तस्मिन्नित्यव्ययीभावे 'वा तृतीयासप्तम्योः" (२।४।२) इति पक्षेऽम्भावः, न तु न उपसर्गोऽनुपसर्ग इति कर्मधारयस्तदा उपसर्गसहिते नाम्न्युपपदे भविष्यति, ततो नाम्नीति ब्रूयात् । लिम्पविन्दामिति । लिम्पतिविन्दत्योरेकदेशानुकरणम् ।।९९३।
[समीक्षा]
'धारयः, पारयः, वेदयः, लिम्पः, बिन्दः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'श' प्रत्यय किया गया है । पाणिनि का सूत्र है - "अनुपसर्गाल्लिम्पविन्दधारिपारिवेधुदेजिचेतिसातिसाहिभ्यश्च' (अ० ३।१।१३८) । इस प्रकार प्रत्यय-धातु - सूत्र की समानता से उभयत्र समानता ही है ।
[विशेष वचन] १. साति इति सौत्रो धातुः (दु० टी०; वि० प०) । [रूपसिद्धि]
१. साहयः। सह् + इन् + श + सि । 'षह मर्षणे' (१५६०) धातु से 'इन्' प्रत्यय, उपधादीर्घ, धातुसंज्ञा, प्रकृत सूत्र से 'श' प्रत्यय, 'श्' अनुबन्ध का प्रयोगाभाव, इकार को गुण, अयादेश तथा विभक्तिकार्य ।
२. सातयः। साति + इन् + श + सि । 'साति' इस सौत्र धातु से इन् प्रत्यय आदि कार्य पूर्ववत् ।
३. वेदयः। विद् + इन् + श + सि । 'विद ज्ञाने' (२।२७) धातु से 'इन्' प्रत्यय आदि कार्य पूर्ववत् ।
४. उदेजयः। उद् + एजृ + इन् + सि । 'उद्' उपसर्गपूर्वक ‘एज़ कम्पने' (१७०) धातु से इन् प्रत्यय आदि कार्य पूर्ववत् ।
५. चेतयः। चित् + इन् + श + सि । 'चिती संज्ञाने' (१।२) धातु से इन् प्रत्यय आदि कार्य पूर्ववत् ।
६. धारयः। धृ + इन् + श + सि । 'धृञ् धारणे' (११५९९) अथवा 'धृङ् अवस्थाने' (५।११२) धातु से 'इन्' प्रत्यय आदि कार्य पूर्ववत् ।