________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
२१३
[समीक्षा]
'उत्पिब:, उत्पश्य:, उज्जिघ्रः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'श' प्रत्यय किया गया है । पाणिनि का सूत्र है – “पाघ्राध्माधेट्दृश: श:' (अ० ३।१।१३७) । इस प्रकार उभयत्र समानता ही है ।
[विशेष वचन] १. धेटष्टकार: सुखार्थ: (दु० वृ०) । २. नदादेराकृतिगणत्वादेव साध्यसिद्धिरिति वृत्तिकृतो हदयम् (क० च०) । [रूपसिद्धि]
१. उद्धयः। उत् + धेट + श + सि । 'उत्' उपसर्गपूर्वक 'धेट पाने' (१।२६४) धातु से प्रकृत सूत्र द्वारा 'श' प्रत्यय, एकार को अयादेश तथा विभक्तिकार्य ।
२. उत्पश्यः । उत् + दृश् - पश्य + श + सि । 'उत्' उपसर्गपूर्वक 'दृशिर् प्रेक्षणे' (१।२८९) धातु से 'श' प्रत्यय, ‘पश्य' आदेश तथा अन्य कार्य पूर्ववत् ।
३. उत्पिबः। उत् + पा – पिब + श + सि । 'उत्' उपसर्गपूर्वक ‘पा पाने' (१।२६४) धातु से 'श' प्रत्यय आदि कार्य पूर्ववत् ।
४. उज्जिघ्रः। उत् + घ्रा-जिघ्र + श + सि । 'उत्' उपसर्गपूर्वक 'घ्रा गन्धोपादाने' (१।२६६) धातु से 'श' प्रत्यय आदि कार्य पूर्ववत् ।।९९२। ९९३. साहिसातिवेद्युदेजिचेतिधारिपारिलिम्पविन्दां
त्वनुपसर्गे [४।२।५४] [सूत्रार्थ
उपसर्ग के उपपद में न रहने पर ‘साहि' इत्यादि धातुओं से 'श' प्रत्यय होता है ।।९९३।
[दु० वृ०]
एषामुपसर्गाभावे शो भवति। साहयतीति साहयः। एवं सातयः। विदि: सामान्यम्वेदय:। उदेज-उदेजयः। चेति-चेतयः। धृङ् धृञ् वा धारयः। पृ-पारयः। लिम्पतीति लिम्यः। विन्दतीति विन्दः। साहचर्यान्न विदि अवयवे। बिन्दुरिति निपातनाद् वा। कथं निलिम्पा नाम देवा:? अन्यत्रापीति वचनात्। तथा गां विन्दतीति गोविन्दः। एवम् अरविन्दः इत्यण् न स्यात्। ददः, दध: इति। दद्दधोरचा सिद्धम्।।९९३।
[दु० टी०]
साहि०। साति इति सौत्रो धातः। पारिपर्यन्तेभ्यो हेताविन्। साहचर्याद इत्यादि। संज्ञाशब्दो हि ताच्छीलीति भावः। लिम्पविन्दोनकारनिर्देशो मन्दधियां सुखप्रतिपत्त्यर्थः। केचित् प्रत्ययिकाया एव प्रकृतेर्नकारागम इति ज्ञापनार्थम्, तेन कुण्डेत्यादि सिद्धम्। दाञ्धाञोरिति वक्तव्यं नेत्याह-दद इत्यादि। ‘दद दाने, दध धारणे' (१।३०५, २९६)। 'दाय:, धायः' इत्याकारान्तलक्षणो ण:।।९९३।