________________
सरस्वतीभवन-ग्रन्थमाला
[१३५]
आचार्यशर्ववर्मप्रणीतं कातन्त्रव्याकरणम
[चतुर्थो भागः] श्रीदुर्गसिंहकृताभ्यां कातन्त्रवृत्ति-टीकाभ्यां श्रीमत्रिलोचनदासकृतया 'कातन्त्रवृत्तिपञ्जिका'-टीकया कविराजसुषेणशर्मकृतया 'कलापचन्द्र'-टीकया
सम्पादकीयसमीक्षया
कुलपतेः प्रो. अशोककुमारकालियामहोदयस्य प्रस्तावनया च विभूषितम्
सम्पादकः प्रो. जानकीप्रसादद्विवेदी अध्यक्षचरः, शब्दविद्यासङ्कायस्य केन्द्रीय-उच्चतिब्बती-शिक्षासंस्थानम्
सारनाथः, वाराणसी
अस्कृत-2
नन्द
पवाव
सम्पूणान
ममे गोत्र
वाराणस्याम् १९२७ तमे शकाब्दे
२०६२ तमे वैक्रमाब्दे
__ २००५ तमे खैस्ताब्दे