________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
[वि० प० ]
निन्द०। अनेकस्वरादेवासूयादपि सिध्यतीत्याह - कण्डूयादिभ्य इति । अधिकृतेनैव वुणा सिध्यतीत्याह-कण्डूयादिभ्य इति । अधिकृतेनैव वुणा सिध्यतीत्याह - पुनरित्यादि। ननु घिणिन् चानुकृष्टत्वान्न वर्तते, नैवम् । वुणैव चकारस्य सम्बन्धो दृष्टः, अधिकारस्तु घिणिन् भवतीत्यपि वाक्यार्थं मन्यते ॥ ११२८।
[क० च० ]
निन्द०। अनेकस्वरत्वात् सिद्धे विनाशेः पाठो "भ्राज्यलंकृञ्” - इत्यादिना इष्णुज्बाधनार्थः। तर्हि कथं गणक इति ? चुरादेर्विकल्पेनन्तत्वादिनोऽभावपक्षे इत्येके। वासरूपाश्रयणादित्यपरे ॥ ११२८ । [समीक्षा]
‘निन्दकः, हिंसकः’ इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'वुञ् ' प्रत्यय का विधान किया है । पाणिनि का सूत्र है - " निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्” (अ० ३।२।१४६)। अतः उभयत्र प्रायः समानता ही कही जा सकती है ।
[रूपसिद्धि]
१. निन्दकः । निन्द् + वुञ् - अक + सि । 'णिदि कुत्सायाम् ' (१।२४) धातु से प्रकृत सूत्र द्वारा 'वुञ् ' प्रत्यय, 'वु' को 'अक' आदेश तथा विभक्तिकार्य । २ - ९. हिंसकः । हिन्स् + सि । क्लेशकः । क्लिश् + वुञ् - सि । खादकः । खाद् +
वुञ् - अक +
सि । गणकः । गण
अक
+
-
नञ् + सू + वुञ्
वुञ् अक
अक
-
+
सि । दरिद्रायकः । दरिद्रा +
अक सि । व्याभाषकः । वि
+
अक
+
+ आ + भाष् + वुञ् - अक + सि । प्रक्रिया प्राय: पूर्ववत् ॥ ११२८| ११२९. देविक्रुशोश्चोपसर्गे [४।४।२९]
वुञ्
-
-
३७५
+
वुञ् - अक
सि । विनाशकः । वि + नश् + वुञ्
सि । असूयकः ।
+
[सूत्रार्थ]
ताच्छील्य आदि अर्थों में इनन्त 'दिव्' तथा 'क्रुश्' धातु से उपसर्ग के उपपद में रहने पर ‘वुञ्' प्रत्यय होता है ।। ११२९ ।
[दु० वृ०]
उपसर्गे उपपदे देवयतेः क्रुशेश्च वुञ् भवति तच्छीलादिषु । आदेवकः, परिदेवकः । क्रीडायामेवाभिधानम् । आक्रोशकः । उपसर्ग इति किम् ? देवयिता, क्रोष्टा ॥ ११२९ ।
[क० च०]
देवि०। देवेरिनन्तस्यैव ग्रहणम्, न तु क्रुशेः साहचर्यात् 'तेवृ देवृ देवने' (१।४२१) इत्यस्य देवक्रुशोश्चेत्यकरणात् । ननु दिविस्तावत् क्रीडाविजिगीषादौ वर्तते। ततश्च सामान्यार्थे अर्थविशेषे वा वुणित्याह- क्रीडायामिति देवयितेति । ननु भ्राज्यलमित्यादिना