SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [वि० प० ] निन्द०। अनेकस्वरादेवासूयादपि सिध्यतीत्याह - कण्डूयादिभ्य इति । अधिकृतेनैव वुणा सिध्यतीत्याह-कण्डूयादिभ्य इति । अधिकृतेनैव वुणा सिध्यतीत्याह - पुनरित्यादि। ननु घिणिन् चानुकृष्टत्वान्न वर्तते, नैवम् । वुणैव चकारस्य सम्बन्धो दृष्टः, अधिकारस्तु घिणिन् भवतीत्यपि वाक्यार्थं मन्यते ॥ ११२८। [क० च० ] निन्द०। अनेकस्वरत्वात् सिद्धे विनाशेः पाठो "भ्राज्यलंकृञ्” - इत्यादिना इष्णुज्बाधनार्थः। तर्हि कथं गणक इति ? चुरादेर्विकल्पेनन्तत्वादिनोऽभावपक्षे इत्येके। वासरूपाश्रयणादित्यपरे ॥ ११२८ । [समीक्षा] ‘निन्दकः, हिंसकः’ इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'वुञ् ' प्रत्यय का विधान किया है । पाणिनि का सूत्र है - " निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्” (अ० ३।२।१४६)। अतः उभयत्र प्रायः समानता ही कही जा सकती है । [रूपसिद्धि] १. निन्दकः । निन्द् + वुञ् - अक + सि । 'णिदि कुत्सायाम् ' (१।२४) धातु से प्रकृत सूत्र द्वारा 'वुञ् ' प्रत्यय, 'वु' को 'अक' आदेश तथा विभक्तिकार्य । २ - ९. हिंसकः । हिन्स् + सि । क्लेशकः । क्लिश् + वुञ् - सि । खादकः । खाद् + वुञ् - अक + सि । गणकः । गण अक + - नञ् + सू + वुञ् वुञ् अक अक - + सि । दरिद्रायकः । दरिद्रा + अक सि । व्याभाषकः । वि + अक + + आ + भाष् + वुञ् - अक + सि । प्रक्रिया प्राय: पूर्ववत् ॥ ११२८| ११२९. देविक्रुशोश्चोपसर्गे [४।४।२९] वुञ् - - ३७५ + वुञ् - अक सि । विनाशकः । वि + नश् + वुञ् सि । असूयकः । + [सूत्रार्थ] ताच्छील्य आदि अर्थों में इनन्त 'दिव्' तथा 'क्रुश्' धातु से उपसर्ग के उपपद में रहने पर ‘वुञ्' प्रत्यय होता है ।। ११२९ । [दु० वृ०] उपसर्गे उपपदे देवयतेः क्रुशेश्च वुञ् भवति तच्छीलादिषु । आदेवकः, परिदेवकः । क्रीडायामेवाभिधानम् । आक्रोशकः । उपसर्ग इति किम् ? देवयिता, क्रोष्टा ॥ ११२९ । [क० च०] देवि०। देवेरिनन्तस्यैव ग्रहणम्, न तु क्रुशेः साहचर्यात् 'तेवृ देवृ देवने' (१।४२१) इत्यस्य देवक्रुशोश्चेत्यकरणात् । ननु दिविस्तावत् क्रीडाविजिगीषादौ वर्तते। ततश्च सामान्यार्थे अर्थविशेषे वा वुणित्याह- क्रीडायामिति देवयितेति । ननु भ्राज्यलमित्यादिना
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy