________________
३७४
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. परिक्षेपकः । परिक्षिप् वुण् सि । 'परि' उपसर्ग के उपपद में रहने पर 'क्षिप प्रेरणे' (५१५) धातु से प्रकृत सूत्र द्वारा 'वुण्' प्रत्यय, 'ण्' अनुबन्ध का प्रयोगाभाव, “युवुझामनाकान्ता: " ( ४।६।५४) से 'वु' को 'अक' आदेश, लघूपध गुण तथा विभक्तिकार्य ।
२. परिक्षेपी । परि + क्षिप् + घिणिन् 'घिणिन्' प्रत्यय आदि कार्य पूर्ववत् । ३ १०. परिराटकः । परि घिणिन् सि । परिवादकः । परि घिणिन् + सि । परिवादकः । परि
रट्
+
+
रट् + वुण् सि । परिराटी । परि वद् + वुण् + सि । परिवादी ! परि - वद् वद् - इन् + वुण् + सि । परिवादी । परि
वद
+
इन् + घिणिन् + सि । परिदेवकः । परि + देव् + वुण् + सि । परिदेवी। परि देव् + घिणिन् + सि । प्रक्रिया प्रायः पूर्ववत् ॥ ११२७|
+
११२८. निन्दहिंसक्लिशखादानेकस्वरविनाशिव्याभाषासूयां वुञ् [४।४।२८ ]
+
सि । 'परि' पूर्वक 'क्षिप्' धातु से
+
+
+
[सूत्रार्थ]
ताच्छील्य आदि अर्थों में 'निन्द् - हिन्स्' इत्यादि धातुओं से 'वुञ् ' प्रत्यय होता है ।।११२८| [दु० वृ० ]
एभ्यो वुञ् भवति तच्छीलादिषु । निन्दकः, हिंसकः, क्लेशकः, खादक:, गणकः, दरिद्रायकः । अनेकस्वरानेच्छन्त्यन्ये । विनाशयतीति विनाशकः, व्याभाषकः, असूयकः । कण्डूयादिभ्योऽसूयादेवानेकस्वरादिति । पुनर्वुञ्ग्रहणात् प्रकृतेऽपि घिणिन् न स्यात् ।। ११२८ [दु० टी०]
निन्द० । 'क्लिश उपतापे, क्लिशू विबाधने' (३।१०४८।४२) द्वयोरेव ग्रहणम्। क्लिश्यते क्लिश्नाति वा क्लेशकः । योऽत्र रुचादिस्तस्य प्राप्तौ वचनम् । पुनरित्यादि । ननु चानुकृष्टत्वाद् घिणिन् नानुवर्तिष्यते ? सत्यम् । घिणिन् भवति वुण् चेति चकारस्य सम्बन्धः प्रतिपद्यते एवेति भावः । अथवा वर्णाधिकारे वुञ्वचनं वुञेव निन्दादिभ्यः इत्यवधार्यते । अर्थावधिकञ्चावधारणं तच्छीलादिषु वुञेव नान्यः इति समानजातीयत्वाच्च वुण् वुञ् च निन्दादिभ्यो निवृत्तावनुवृत्तौ वा विशेषो नास्तीति । तथा भाष्यकारोऽप्याहनिन्दादिभ्यो वुञ्ग्रहणं नान्येभ्यो वुणप्रतिषेधार्थमिति सर्वे एव तृजादयो वासरूपेण न भवन्तीति अवधारणार्थमचिन्तयित्वा लिङ्गमपरे समर्थयन्ते । यद्यप्राप्तास्तृजादयस्ताच्छीलिकेषु तस्मादप्राप्ते वुणि वुञ्वचनमर्थवद् भवतीति ॥ ११२८।
१. वुण् भवति घिणिन् चेति पक्षेऽङ्गीक्रियमाणे किमुत्तरं वाच्यमित्याह - अथवेति कश्चित् । यद् वा स्वतमाह अवति (सं० टि० )।