SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३७६ कातन्त्रव्याकरणम् प्राप्तस्येष्णचो बाधनार्थों देवयतेः पाठः। ततश्च तेनैव प्रत्युदाहरणमुचितम्? सत्यम्, देवयतेरभिधानाद् इष्णुच् नास्तीति कश्चित्। ताच्छीलिकेष्वपि वासरूपविधेरिष्टत्वादयमपीति सागरः।।११२९। [समीक्षा] 'आदेवकः, आक्रोशकः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने 'वुञ्' प्रत्यय किया है । पाणिनि का सूत्र है - “देविक्रुशोश्चोपसर्गे' (अ० ३।२।१४७)। अत: उभयत्र समानता ही है । [रूपसिद्धि] १ - २. आदेवकः, परिदेवकः । आङ् , परि + दिव् + इन् + वुञ् - अक + सि । 'आङ् - परि' उपसर्गपूर्वक 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (३।१) धातु से 'इन् ' प्रत्यय, 'देवि' की धातुसंज्ञा, प्रकृत सूत्र से 'वुञ्' प्रत्यय, 'अक' आदेश, इन् - लोप तथा विभक्तिकार्य । ३. आक्रोशकः। आङ् , क्रुश + वुञ् - अक + सि । 'आङ्' उपसर्गपर्वक 'क्रुश आह्वाने' (११५६४) धातु से वुञ् प्रत्यय, अकादेश, लघूपधगुण तथा विभक्तिकार्य ।।११२९। ११३०. क्रुधिमण्डिचलिशब्दार्थेभ्यो युः [४।४।३०] [सूत्रार्थ] ताच्छील्य आदि अर्थों में 'क्रुध्' इत्यादि धातुओं से 'यु' प्रत्यय होता है ।।११३०। [दु० वृ०] एभ्यो युभवति तच्छीलादिषु। अर्थशब्द: प्रत्येकमभिसम्बध्यते। क्रुध्यर्थात् क्रोधन:। मण्ड्यर्थाद् मण्डनः, भूषण:! चल्यर्थात् चलनः, कम्पनः। शब्दार्थात् शब्दनः, रवणः। शब्द इति लिङ्गमिनन्तम्। चौरादिकमित्येके। कथं पठिता विद्याम्? अभिधानाच्चलिशब्दार्थाभ्यामकर्मकाभ्यामिति ।।११२०। [क० च०] क्रुधि०। क्रुधिश्च मण्डिश्च चलिश्च शब्दश्चेति क्रुधिमण्डिचलिशब्दास्त एवार्था येषामिति द्वन्द्वात् पर: श्रूयमाण: शब्दो हि प्रत्येकमभिसम्बध्यते इत्याह-अथेति। अथात्र किं प्रमाणं शब्द एवार्थो येषां ते शब्दार्थास्ततश्च पश्चाद् द्वन्द्वः कथं न स्यात् । नैवम्, तदा शब्दार्थक्रुधिमण्डिचलीति विदध्यात्। शब्दार्थादिति। शब्दार्थात् शब्दनः, रवण: इति। अथ शब्द इति धातुर्वास्तीति तत् तस्माद् युप्रत्यय इत्याह - शब्द इति। व्यस्तेनान्वयः। चौरादिक इतिशब्द उपसर्गादाविष्कार इति चुरादौ केचित् पठन्तीति भावः ।।११३०।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy