________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः २९३ मन्त्रमयी देवतेति इन्द्र एवात्र मन्त्रे इति मन्त्रविषयत्वम् । उक्थशा इति । उक्थशब्देन ऋविषये उच्यते इति मन्त्रविषयता। पुंरोडा इति। पुरो अग्रे दाशति एनं द्रव्यमिति कर्मणि प्रत्ययः। कर्तृपदेन विशिष्टार्थ उक्तः। यथा सृजति तामिति स्रक्। पुरोड:शब्देन यज्ञीयद्रव्यमुच्यते। यज्ञे च मन्त्रोऽस्ति मन्त्रविषयताऽस्येति दाश्धातोर्दस्य डत्वं निपातनात् सूत्रनिपातनादित्यर्थः। पुरो दश्यते पक्षे दन्श्धातोर्डाश इति सूत्रे निपातः।
नन्वत्र पक्षे सूत्रेऽनिपातनेन किं फलं पुरोडाश इति क्रियताम्। पुरोडा इत्यादौ च डसि कृते आलोपो भविष्यतीति? सत्यम्, अदन्तपक्षे प्रयोजनमस्तीति। यथा पुरोडाश इति तथा स्वरे डसोऽभावे पुराडाशावित्यादावपि। सदेति पुराडाशेन पवित्रितावधरौ यस्य। यद् वा पवित्रतेति पाठः पुरोडाशेन पवित्रतां धरतीति पवित्रताधरः। एतेन पुरोडाशशब्दोऽदन्तोऽपि भवति निपातनाददन्त इति मतम् । एवं पुरोडाश इत्यादि। ननु छन्दस्येवास्य प्रयोगस्तत्सिद्धयर्थं कथं सूत्रमुच्यते इत्याह – संज्ञात्वादिति। अत एवेति पञ्जी सज्ञाबलादेवेत्यर्थः ॥१०७०।
[समीक्षा] ___ 'श्वेतवाः, पुरोडा:' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने प्राय: समान प्रत्यय किए हैं तथा प्राय: समान प्रक्रिया भी अपनाई है । पाणिनि का सूत्र है - “मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्' (अ० ३।२।७१) । अत: प्राय: उभयत्र समानता ही है ।
[रूपसिद्धि]
१. श्वेतवा इन्द्रः। श्वेत + वह + विण + सि । श्वेतैरुह्यते । 'श्वेत' शब्द के उपपद में रहने पर 'वह प्रापणे' (१।६१०) धातु से 'विण्' प्रत्यय, इज्वद्भाव, दीर्घ, 'वि' का लोप, 'श्वेतवाह' शब्द की लिङ्गसंज्ञा, 'सि' प्रत्यय, सिलोप, डस् आदेश, डकारानुबन्ध के कारण आकार का लोप, “अन्त्वसन्तस्य चाधातो: सौ'' (२।२।२०) से दीर्घ तथा सकार को विसर्गादेश ।
२. उक्थशाः यजमानः । उक्थ + शन्स् + विण + सि । उक्थानि उक्थैर्वा शंसति । 'उक्थ' शब्द के उपपद में रहने पर 'शंसु स्तुतौ च' (१।२४१) धातु से प्रकृत सूत्र द्वारा ‘विण्' प्रत्यय, नलोप, लिङ्गसंज्ञा, सि-प्रत्यय, धातुघटित उपधा को दीर्घ, सि-लोप तथा सकार को विसर्गादेश ।।
३. पुरोडा: यज्ञीयपिष्टकम् । पुरस् + दाश् + विण् +. सि। पुरो दाशत्येनम् , पुरो दश्यते इति वा। 'पुरस्' शब्द के उपपद में रहने पर 'दा” दाने, दशि दंशने' (१।५८७, ९।१०८) धातु से प्रकृत सूत्र द्वारा 'विण्' प्रत्यय, दकार को डकार तथा शेष पूर्ववत् । मतान्तर से निपातन द्वारा अकारान्त रूप भी साधु माना जाता है"पुरोडाशः'।
४. अवयाः। अव + यज् + विण + सि। अवयजते। 'अव' उपसर्गपूर्वक 'यज देवपूजासङ्गतिकरणदानेषु' (१।६०८) धातु से प्रकृत सूत्र द्वारा ‘विण्' प्रत्यय आदि कार्य प्राय: पूर्ववत् ।।१०७०।