________________
३५०
कातन्त्रव्याकरणम्
[वि० प० ]
आनः । कानानशोरुत्सृष्टानुबन्धयोरान इह गृह्यते । इतर इति । शन्तृङ् क्वन्मुः पारिशेष्यात् ॥११०५ा
[क० च०]
आनो॰ इत्यादि। अत्रेत्यवधारणे सप्तमी । एषूतेषु क्वन्सुप्रभृतिषु मध्ये य आनः स आत्मनेपदम् · नान्य इत्यर्थः प्रतियोगित्वात् । शन्तृक्वन्सू एव परस्मैपदमिति तत्रोक्तत्वात् कानानशोरेवानस्य ग्रहणम् . न तु शानङोऽनुक्तत्वात् व्यावृत्तिरप्युक्तयोः शन्तृङ्क्वन्स्वोरिति । अथवा 'एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य' ( व्या० परि० ४६ ) इति न्यायात् कानानशावेवेह गृह्येते, ततश्च व्यावृत्तिरपि सहचरितत्वात् शन्तृङ्क्वन्स्वोरेवेति भावः । अत एव पञ्ज्यामुक्तं कानानशोरित्यादि । नन्वत्र ग्रहणाभावात् सन्निहितत्वादानशः आनस्यैव ग्रहणं स्याद् अतोऽत्रग्रहणस्य व्याप्त्यर्थत्वात् कानस्यानो गृह्यते इति व्याप्त्यर्थमेवात्रपदम्, तत् कथं तद्बलादितरः परस्मैपदमित्यवगम्यते इत्याह आन आत्मने इति हेमः । न च सन्देहे गुरुलाघवचिन्ता युक्तिमतीति भावः .. ११०५ ।
[समीक्षा]
J
'अधीयमानम् पचमानः, चक्राणः' आदि शब्दरूपों में 'इङ् - पच् - कृ' इत्यादि धातुओं से भाव कर्म अर्थों में 'आनश्, कान' प्रत्ययों के विधानार्थ दोनों ही आचार्यों ने उनकी आत्मनेपद संज्ञा की है । पाणिनि का सूत्र है - " तङानावात्मनेपदम्” (अ० १|४|१०० ) । अत: उभयत्र समानता है ।
[विशेष वचन ]
१. न च सन्देहे गुरुलाघवचिन्ता युक्तिमती (क० च०)।
[रूपसिद्धि]
-
१. अधीयमानम् । अधि + इङ् + आनश् + सि । 'अधि' उपसर्गपूर्वक 'इङ् अध्ययने' (२।५६) धातु से आनश् प्रत्यय, “सार्वधातुके यण् " ( ३।२।३१) से कर्म अर्थ में 'यण् ' प्रत्यय, "आन्मोऽन्त आने” (४।४।७) से मकारागम, समानदीर्घ तथा विभक्तिकार्य ।
,
"
२. स्थीयमानम् । स्था + यण् + आनश् + सि । 'ष्ठा गतिनिवृत्तौ” (१।२६७) से आनश् प्रत्यय, भाव अर्थ में 'यण् प्रत्यय, मकारागम, “दामाग़ायतिपिबतिस्थास्यतिजहातीनामीकारो व्यञ्जनादों" ( ३।४।२९) से स्थागत आकार को ईकार तथा विभक्तिकार्य ।
-
से
+
+
३. पचमानः । पच् आनश् सि । 'डु पचष् पाके' (१।६०३) धातु आनश् प्रत्यय, मकारागम, अन् विकरण तथा विभक्तिकार्य ।
४. रोचमानः। रुच् + आनश् + सि । 'रुच दीप्तों' (१।४७३) धातु से आनश्
प्रत्यय, मकारागम, अन् विकरण, गुण तथा विभक्तिकार्य ।
-