SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ४१६ कातन्त्रव्याकरणम् १२६२. प्रश्नाख्यानयोरिञ् च वा [४।५।९०] [सूत्रार्थ) प्रश्न तथा आख्यान अर्थ के गम्यमान होने पर धातु से 'इञ्' तथा 'वुञ्' प्रत्यय यथाप्राप्त रूप में होते हैं।। १२६२। [दु० वृ०] प्रश्ने आख्याने च गम्यमाने धातोरिञ् भवति वृञ् च। वाग्रहणाद् यथाप्राप्तं च। कां त्वं कारिमकार्षी:? कां कारिकाम् ? कां कृतिम् ? कां क्रियाम् ? कां कृत्याम् ? सवां कारिमकार्षम् । सर्वां कारिकाम् . सर्वां कृतिम् , सर्वां क्रियाम् , सवा कृत्याम् ।।१२६२। [क० च०] प्रश्ना०। प्रश्नाख्यानयोरित्येकं सूत्रम् , इञ् चेति द्वितीयम् । प्रश्नाख्यानयोरिञ् भवति। चकाराद् यथाप्राप्तं चेति सिद्धम् , किं वाग्रहणेनेत्याह - योग इति हेमः। वरमक्षराधिक्यं न पुनर्योगविभागः इत्यतो गौरवमिति भावः।।१२६२। [समीक्षा] ‘कारिम् , कारिकाम्' इत्यादि शब्दरूपों के सिद्धयर्थ कातन्त्रकार ने 'इञ् - वुञ्' प्रत्यय तथा पाणिनि ने 'इञ् - ण्वल ' प्रत्यय किए हैं – “विभाषाख्यानपरिप्रश्नयोरिञ् च' (अ० ३।३।११०)। भिन्न-भिन्न अनुबन्धयोजना को छोड़कर अन्य प्रकार की तो उभयत्र पूर्ण समानता ही है। [रूपसिद्धि] १-५. कारिम् । कृ + इञ् + अम् । कारिकाम् । कृ + वुञ् - अक + अम्। कृतिम् । कृ + क्ति + अम् । क्रियाम् । कृ + श + आ + अम् । कृत्याम् । कृ + क्यप् + आ + अम् । 'डु कृञ् करणे' (७७) धातु से 'इञ् - वुञ् - क्ति - श-क्यप्' प्रत्यय, 'वु' को 'अक' आदेश, ऋकार को वृद्धि, इत्त्व, तकारागम तथा विभक्तिकाय।।१२६२। १२६३. नव्यन्याक्रोशे [४।५।९१] [सूत्रार्थ] आक्रोश अर्थ के गम्यमान होने पर तथा ‘नञ् ' के उपपद में रहने पर धातु से 'अनि' प्रत्यय होता है।।१२६३। [दु० वृ०] नयुपपदे आक्रोशे गम्यमाने धातोरनिर्भवति। अकरणिस्ते वृषल ! भूयात् । एवम् अजीवनिः। नीति किम् ? मतिम्ने वृषल ! भूयात् । सम्पदादिभ्यः क्विप् भाते
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy