SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ८२ कातन्त्रव्याकरणम् [दु० टी०] निष्ठा०। आक्रोशदैन्ययोश्च वेति आक्रोशदैन्ययोर्गम्यमानयोरित्यार्थः। कधिकरणयोरेवात्रापीति। भावे-क्षितं तपस्विनः। क्षितं जाल्मस्य। क्षितस्तपस्वी, क्षितो जाल्म इति कर्मणि। क्षे वकर्मणोः क्तो नास्ति भाषायामिति श्रुतपालः (णि:)। क्त्वोरिति कृते द्विवचनात् क्तवन्त्वोः क्तस्यानर्थकस्यापि ग्रहणं स्यादेव, किन्तु प्रतिपत्तिरियं गरीयसीति।।८९६। ., [वि० प०] निष्ठा०। दीर्घ इत्यादि। क्षेरीरिति सिद्धे यत पर्वसत्रे दीर्घग्रहणं तदिहार्थमित्यर्थ: “क्षितकः, क्षीणकः' इति अनुकम्पायां कप्रत्ययः। कधिकरणयोरेवात्रापीति भावकर्मणोर्न स्यादिति सम्बन्धः। यथा -क्षितं जाल्मस्य, क्षितं तपस्विनः' इति भावे, प्रक्षितस्तपसा तापस इति कर्मणि।।८९६। [क० च०] 'निष्ठा० । अथ क्षेर्दीघों निष्ठायां चेत्येकयोगे सिध्यति किं भिन्नयोगेन, चानुकृष्टत्वाद् . उत्तरत्र यपोऽनवृत्तिन भविष्यति? सत्यम, स्पष्टार्थम्। अन्यथा निष्ठया सह चकारस्य सम्बन्धे तत्सम्बन्धत्वाद् गौणत्वानिष्ठानुवृत्तिर्न स्यादिति शङ्कयेत।।८९६। - ' [समीक्षा] 'प्रक्षीणः, प्रक्षीणम्' इत्यादि शब्दरूपों के सिद्धयर्थ भाव-कर्म से भिन्न अर्थों में क्त-क्तवन्तु प्रत्ययों के विहित होने पर 'क्षि' धातु का दीर्घविधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है-“निष्ठायामण्यदर्थे" (अ०६।४।६०)। अत: उभयत्र प्राय: समानता है। [विशेष वचन] १.. दीर्घ इति सज्ञापूर्वकत्वादनित्यार्थम् (दु० वृ०)। । २. क्षेविकर्मणोः क्तो नास्ति भाषायामिति श्रुतपाल: (णि:-दु०टी०)। ३. सत्यम्, ‘स्पष्टार्थम् (क० च०)। [रूपसिद्धि] १. प्रक्षीणः। प्र + क्षि + क्त-न+सि। 'प्र' उपसर्गपूर्वक 'क्षि निवासगत्योः' (५।१७) धातु से 'क्त' प्रत्यय, प्रकृत सूत्र से दीर्घ, “क्षेर्दीर्घात्" (४।६।१०६) से तकार को नकार, "रघुवर्णेभ्यो नो णमनन्त्यः' (२।४।४८) से नकार को णकार तथा विभक्तिकार्य २. प्रक्षीणवान् । प्रक्षिक्तवन्तु+सि। 'प्र' उपसर्गपूर्वक 'क्षि' धातु से क्तवन्तु प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।। ३. प्रक्षीणमिदं छात्रस्य। प्र+क्षिक्त-न+सि। 'प्र' उपसर्गपूर्वक 'क्षि' धातु से क्त-प्रत्यय आदि प्रक्रिया पूर्ववत्।।८९६।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy