SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [वि०प०] क्षेः। लाक्षणिकत्वादिति। "षानुबन्धभिदादिभ्यस्त्वङ्' (४।५।८२) इति वचनात् । "योऽनुबन्धोऽप्रयोगी" (३।८।३९) इति लक्षणत: षकारस्य व्यपाये क्षिरूपस्य विद्यमानत्वाल्लाक्षणिकत्वमित्यर्थः।।८९५। [क० च०] क्षेः। लाक्षणिकत्वादिति। ननु कथमुक्तम् अनुबन्धकलाक्षणिकत्वस्य ग्रहणात्। तथा च ज्ञापकम्-"ऋतोऽवृबृञः' (३।७।१६) इति वृङ्-वृञ्वर्जनम्। अत एव 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का परि० ४८) इति नादृतम् ? सत्यम्। अभ्युपगमवादोऽयम्।।८९५। [समीक्षा] ‘प्रक्षीय, उपक्षीय' इत्यादि शब्दरूपों के सिद्ध्यर्थ 'क्षि' धातुघटित इकार को ईकारादेश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - “क्षियः'' (अ० ६।४।५९)। अत: उभयत्र समानता है। [विशेष वचन] १. क्षेरीरिति सिद्धे दीर्घग्रहणस्य फलं वक्ष्यति (दु० टी०)। २. अभ्युपगमवादोऽयम् (क० च०) [रूपसिद्धि] १. प्रक्षीय। प्र + क्षि + क्त्वा-यप् + सि! 'प्र' उपसर्गपूर्वक ‘क्षि निवासगत्योः' (५।१७) धातु से क्त्वा प्रत्यय, समास में क्त्वा को यप् आदेश, प्रकृत सूत्र से इकार को दीर्घ तथा विभक्तिकार्य। २. उपक्षीय। उप + क्षि + क्त्वा-यप् + सि। प्रक्रिया पूर्ववत् ।।८९५। ८९६. निष्ठायां च [४।१।४१] [सूत्रार्थ] निष्ठासंज्ञक 'क्त-क्तवन्तु' प्रत्ययों के परे रहते ‘क्षि' धातुघटित इकार को दीर्घादेश होता है।।८९६। [दु० वृ०] क्षर्दी| भवति निष्ठायां च। प्रक्षीणः, प्रक्षीणवान् । प्रीयतेऽस्मिन्निति प्रक्षीणमिदं छात्रस्य। दीर्घ इति सज्ञापूर्वकत्वादनित्यार्थम्। तेन भावकर्मणोर्न स्यात्। प्रक्षितमनेन, प्रक्षितश्छात्रो भवता। तथा आक्रोशदैन्ययोश्च वा। क्षितायुः. क्षीणायुः। दैन्ये चक्षितकः, क्षाणक:। क्षितोऽयम्, क्षीणोऽयं तपम्वी. कधिणयोरेवात्रापि।।८९६।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy