SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ ६९८ कातन्त्रव्याकरणम् माम्ब माम्य साम्य साम्य साम्य लाघव लाघव लाघव गौरव २३. का. फसायाम् पायः १८. का० दर्श: ! पा० दृशः ऋयांना २३५. का० सहराज्ञार्यध: पा० राजनि यधिकृत्राः, सहे च २४०. का० कृत्रश्च पा० राजनि युधिकृत्रा:, सहे च २ ४१. का० सप्नभीपञ्चम्यन्ते जनेर्ड: पा० सप्तम्यां जनंर्डः, पञ्चम्यामजातो का अन्यत्रापि च पा० अन्येष्वपि दृश्यते २४३. का० निष्ठा पा० निष्ठा . का० ड्वनिप् सुयजाः पा० सुयजोवनिप् २४५. काः जीर्यतेरन्तृन् पा० जीर्यतेस्तृन् स्विप प्रत्यय ३१२१८ किता प्रत्यय ४:३।८ इन्न प्रत्यय इनि प्रत्यय ४।३।८८ कनिप् प्रत्यय ३।२।११ कवानप् प्रत्यय ४!३।८९ क्वनिप् प्रत्यय ३।२।९५,९६ क्वनिप् प्रत्यय ४१३९० वनिप् प्रत्यय ३। २।९५,९६ क्वनिप् प्रत्यय ४।३।११ ड-प्रत्यय ३।२।९७.९८ ड-प्रत्यय ४.३१९२ ड-प्रत्यय ३।२।१०१ ड-प्रत्यय ४।३।९३ निष्ठासंज्ञक प्रत्यय ३।२।१०२ निष्ठासंज्ञक प्रत्यय ४।३।९४ वनिप् प्रत्यय ३।२।१०३ वनिप् प्रत्यय ४।३।९५ अन्तृन् प्रत्यय ३।२।१०४ अतृन् प्रत्यय उत्कर्ष अपकर्ष २४२. साम्य साम्य साम्य साम्य साम्य साम्य साम्य साम्य २४६. का० क्वन्सुकानौ परोक्षावच्च ४।४।१ क्वन्सुप्रत्ययादि साम्य पा० लिट: कानज् वा, क्वसुश्च ३।२।१०६,१०७ क्वसु इत्यादि साम्य २४७. का० वर्तमाने शन्तृङानशावप्रथमैकाधिकरणामन्त्रितयोः ४।४।२ शन्तृङ् -आनश् प्रत्यय साम्य पा० लटः शतृशानचावप्रथमा०, सम्बोधने च ३।२।१२४,१२५ शतृ-शानच् प्रत्यय साम्य २४८. का० लक्षणहेत्वो: क्रियायाः ४।४।३ शन्तृङ्-आनश् प्रत्यय साम्य पा० लक्षणहेत्वो क्रियायाः ३।२।१२६ शत-शानच् प्रत्यय साम्य ४१. का. वेन: शन्तुर्वन्मः ४। ४।४ वन्सु आदेश . साम्य पार विदेः शतुर्वमुः ७/१1३६ वसु आदेश साम्य २'. c. का आनोऽत्रात्मने ४।४।५ आत्मनेपद संज्ञा साम्य पा० नङानावात्मनेपदम् १।४।१० आत्मनेपद संज्ञा साम्य २६१. का० ई तस्यासः ४।४।६ ईकारादेश साम्य पाः ईदासः ७।२।८३ ईकारादेश साम्य २. २. काल आन्मोऽन्त आने ४।४।७ मकारागम लाघव पा० आने मुक ७।२।८२ मुक् आगम लाघव
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy