SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३७८ कातन्त्रव्याकरणम् [क० च०] रुचादेः। ननु रुचादेरित्युक्ते परपठितानामेव ग्रहणम्। कथं वर्धन इति पूर्वपठितस्योदाहरणमित्याह-यभ्य इति। अयमर्थः। आदिशब्दः प्रकारवचनः, रुचसदृशा रुचादय: इति। सादृश्यं चानुदात्तानुबन्धद्वारेण, तेन शीङादिभ्यः परमप्यात्मनेभाषाः श्रूयन्ते, तेषामपि रुचादित्वाद् युप्रत्यय: स्यादित्याह- गण इति। अथात्र किं प्रमाणमिति चेदच्यते-शीङादीनां ङानुबन्धं विहाय कर्तरि रुचादिसूत्र ङानुबन्धग्रहणमकृतं स्यात्। रुचादित्वादात्मनेपदं भविष्यतीति भावः। तस्माद् गणे ङानुबन्धं शीङादीनां विधाय यत् सूत्रे ङानुबन्धग्रहणं करोति तद् बोधयति - सत्यप्युदात्तानुबन्धत्वे शीङादीनां रुचादिग्रहणेन ग्रहणं भवति। ननु भवितेति "भ्राज्यलंकृञ्०" (४।४।१६) इत्यादिना इष्णुजेवास्ति तत् कथं तृन्? सत्यम् ,क्वचित् ताच्छीलिकेऽपि वासरूपविधिरस्तीति तृनपि स्यादिति भावः।।११३१। [समीक्षा] 'रोचनः, वर्द्धनः' इत्यादि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने 'यु' प्रत्यय तथा पाणिनि ने 'युच् ' प्रत्यय किया है । पाणिनि के द्वारा चकारानुबन्ध की योजना चित् स्वर के लिए की गई है, कातन्त्र में स्वरव्यवस्था नहीं है । अत: सामान्यतया उभयत्र समानता ही कही जा सकती है । पाणिनि का सूत्र है- “अनुदात्तेतश्च हलादे:'' (अ० ३।२।१४९)। पाणिनि ने जिन धातुओं को अनुदात्तेत् माना है, कातन्त्रकार ने उन्हें रुचादिगण के अन्तर्गत पढ़ा है । [रूपसिद्धि] १. रोचनः। रुच् + यु - अन + सि। 'रुच दीप्तौ' (१।४७३) धातु से कर्ता अर्थ में प्रकृत सूत्र द्वारा 'यु' प्रत्यय, “युवुझामनाकान्ताः '' (४।६।५४) से 'यु' को 'अन' आदेश, “नामिनश्चोपधाया लघो:'' (३।५।२) से उपधासंज्ञक उकार को गुण, लिङ्गसंज्ञा, 'सि' प्रत्यय तथा 'रेफसोर्विसर्जनीय:' (२।३।६३) से सकार को विसर्गादश। २ - ३. वर्द्धनः। वृध् + यु - अन + सि । वर्तनः। वृत् + यु - अन + सि। प्रक्रिया प्राय: पूर्ववत् ।।११३१।। ११३२. जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलष पतपदाम् [४।४।३२] [सूत्रार्थ ताच्छील्य आदि अर्थों में 'जु' इत्यादि धातुओं से 'यु' प्रत्यय होता है ।।११३२। [दु० वृ०] एभ्यो युर्भवति तच्छीलादिषु । 'ज' इति सौत्रो धातर्गतो - जवन: । चङ्क्रमणः, दन्द्रमणः। “यस्याननि" (३।६।४८) इति यलोपः। सरणः, गर्धन:, ज्वलन:, शोचनः,
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy