________________
४७१
चतुर्थे कृदध्याये पञ्चमो घञादिपादः [रूपसिद्धि]
१-२. प्रघणः । प्र+ हन् - घन् + अल् +सि । प्रधाणः । प्र+हन् - घन + घञ् +सि । 'प्र' पूर्वक 'हन् ' धातु से क्रमश 'अल् -घञ् ' प्रत्यय, हन् को 'घन् ' आदेश, उपधादीर्घ, नकार को णकार तथा विभक्तिकार्य ।।१२३१ ।। १२३२. अन्तर्घणोद्घनौ देशात्याधानयोः [४।५।६०] [सूत्रार्थ
देश अर्थ में 'अन्तर्घण:' शब्द तथा अत्याधान अर्थ में 'उद्घन:' शब्द निपातनविधि से सिद्ध होता है ॥१२३२।
[दु० वृ०]
एतावलन्तौ देशात्याधानयोर्यथासङ्ख्यं निपात्येते । अन्तर्हन्यतेऽस्मिन्निति अन्तर्घणो देश: । ऊर्ध्वं हन्यतेऽस्मिन्निति स उद्घनः । यस्योपरि काष्ठानि हन्यन्ते तदत्याधानम् ||१२३२।
[वि०प०] अन्तर्घणो० । बाह्लीकस्य देशविशेषस्य संज्ञेयम् अन्तर्घण: इति ।।१२३२। [समीक्षा
कातन्त्रकार ने 'अन्तर्घणः, उद्घन:' शब्दों की सिद्धि निपातनविधि से की है, जबकि पाणिनि ‘अन्तर्घण:' की सिद्धि अप् प्रत्यय-घन आदेश से तथा 'उद्घनः' की सिद्धि निपातन से करते हैं । वस्तुत: प्राय: समान प्रक्रिया वाले इन दोनों शब्दों की सिद्धि एक ही निपातनविधि से करने के कारण कातन्त्रीय निर्देश में लाघव कहा जा सकता है तथा एतदर्थ दो विधान करने के कारण पाणिनीय निर्देश में गौरव । पाणिनि के सूत्र हैं- "अन्तर्घणो देशे, उद्घनोऽत्याधानम् ” (अ० ३।३।७८,८०) ।
[रूपसिद्धि]
१-२. अन्तर्घणः। अन्तर् +हन् -घन् +अल् +सि । उद्घनः। उद् + हन् - घन् + अल् +सि । 'अन्तर् -उद् ' पूर्वक 'हन् ' धातु से निपातनविधि द्वारा अल् प्रत्यय, हन् को ‘घन् ' आदेश, पूर्व प्रयोग में णकारादेश तथा विभक्तिकार्य ।।१२३२।
१२३३. करणेऽयोविद्रुषु [४।५।६१] [सूत्रार्थ]
करण अर्थ में 'अयस् -वि-द्र' के उपपद में रहने पर 'हन् ' धातु से 'अल् ' प्रत्यय तथा 'हन् ' को 'घन् ' आदेश भी होता है ।।१२३३।
[दु० वृ०]
एषूपपदेषु हन्तेरल् भवति करणे घनिरादेशश्च। अयो हन्यतेऽनेनेति अयोधनः। विहन्यतेऽनेनेति विघनः। एवं दुघणः। सज्ञायां णत्वम्।।१२३३।