________________
४१४
कातन्त्रव्याकरणम्
विधीयते । तथा च तत्रैवोक्तम् । पदार्थश्वस्तने श्वस्तनी न वाक्यार्थ इति मतम् , तत् कथं श्वस्तन्या विषये इदमुच्यते इत्याह - पदार्थ एव श्वस्तन इति । अत्रापि पदार्थ एव वस्तनः इति श्वस्त विषयः । अत: श्वो ग्रामं गन्तति नित्यं प्राप्तमिति तदपवादार्थं पक्ष निपातनबलादिदमुच्यते इति भावः ।।११६८।
[समीक्षा]
'ग्रामं गमी, ग्राममागामी' इत्यादि शब्दरूपों के भविष्यत् अर्थ में सिद्धयर्थ दोनों ही व्याकरणों में तदनुकूल समान सूत्र बनाए गए हैं । पाणिनि का सूत्र है - "भविष्यति गम्यादयः' (अ० ३।३।३)। अत: उभयत्र पूर्ण समानता है ।
[रूपसिद्धि]
१. ग्रामं गमी। गम्ल - इन् - सि । गमिष्यति । 'गम्ल गतो' (१।२७९) धातु से भविष्यत् अर्थ में प्रकृत परिभाषासूत्र के अनुसार “गमेरिनि:' (कात० उ० ४।४७) से 'इनि' प्रत्यय तथा विभक्तिकार्य ।
२. ग्राममागामी । आङ् + गम् + णिन् + सि । आगमिष्यति । 'आङ्' उपसर्गपूर्वक 'गम् ' धातु से “आङि णिनिः' (कात० उ०४/४८) सूत्र द्वारा ‘णिनि' प्रत्यय, दीर्घ तथा विभक्तिकार्य ।।
३ - ४. भावी । भू + णिनि + सि । भविष्यति । स्थायी । स्था - यकारागम + णिनि - सि । ‘भ - स्था' धातुओं से "भूस्थाभ्यां णिनिः' (कात० उ० ४।४९) सूत्र द्वारा ‘णिनि' प्रत्यय तथा विभक्तिकार्य ।।११६८।
११६९. वुण्तुमौ क्रियायां क्रियार्थायाम् [४।४।६९] [सूत्रार्थ]
क्रियार्थक क्रिया के उपपद में रहने पर भविष्यत्कालार्थक धातु से 'वुण् ' तथा 'तुम् ' प्रत्यय होते हैं ।।११६९।
[दु० वृ०]
क्रियायां क्रियार्थायाम्पपदे भविष्यत्यर्थे वर्तमानाद धातोर्वण्तमो भवतः । पाचको व्रजति, पक्तुं व्रजति । पक्ष्यामीति कृत्वा व्रजतीत्यर्थः । क्रियायामिति किम् ? भिक्षिष्ये इत्यस्य जटा । क्रियार्थायामिति किम् ? धातवस्ते पतिष्यति दण्डः । वुण्ग्रहणं तृजादिनिवृत्त्यर्थम् - तुम्भावमेवाभिधत्ते ।।११६९।
[दु० टी०]
वुण ०। 'कृद्विहितो भावो द्रव्यवत् प्रकाशते' (व्या० प० पा० १११) इति वद्ग्रहणात् क्रियापि भवतीति । स्नातव्यं भोक्तं वटनेति सिद्धम् । अहं भिक्षिष्ये जटा क्रियाओं द्रव्यं धातवः इति क्रिया, न त क्रियार्थो वुण्तृचाविति सिद्धे किमर्थं वुण्ग्रहणम्? भविष्यदर्थमिति चेत् , न । तृजादीनामकालविभागाद् यदा भविष्यति