________________
५७४
कातन्त्रव्याकरणम्
[विशेष वचन] १. निराकाङ्क्षषु वाक्येषु परिभाषेयम् (दु० वृ०)। २. एकस्था हि लिङ्गवती सकलं शास्त्रमभिज्वलयति (वि० प० )। ३. अनियम नियमकारिणी परिभाषा (क० त० )। [रूपसिद्धि]
१. कर्ता। कृ-तृच्-सि। अर्थज्ञानं करोति। ‘ड़ कृञ् करणे' (७।७) धात् से कर्ता अर्थ में “वुण्तृचौ” (४।२।४७) सूत्र द्वारा तृच्' प्रत्यय, "नाम्यन्तयोर्धातुविकरणयोर्गुणः' (३।४|१) से 'ऋ' को गुण 'अर्', कर्तृ की लिङ्गसंज्ञा, 'सि' प्रत्यय, "आ सौ सिलोपश्च'' (२।१।६४) से त-घटित 'ऋ' को 'आ' आदेश तथा 'सि' प्रत्यय का लोप।
२. कारकः। कृ• वुण सि। अर्थज्ञानं करोति। 'कृ' धातु से वुण प्रत्यय, 'वु' को 'अक' आदेश, इज्वद्भाव, “अस्योपधाया दीघों वृद्धि ०" (३।६।५) इत्यादि से ऋकार को वृद्धि-आर् तथा विभक्तिकार्य।
३. पचः। पच्-अच्-सि। पचति। 'पच्' धातु से कर्ता अर्थ में 'अच् पचादिभ्यश्च'' (४।२।४८) से अच् प्रत्यय तथा विभक्तिकार्य।
___४. नन्दनः। नन्द- यु-अन-सि। नन्दयति। 'टु नदि समृद्धौ' (१।२५) धातु से कर्ता अर्थ में 'यु' प्रत्यय, 'अन' आदेश तथा विभक्तिकार्य।।१३३१।
१३३२. भावकर्मणोः कृत्यक्तखलाः [४।६।४७] [सूत्रार्थ]
भाव तथा कर्म अर्थ में कृत्यसंज्ञक (तव्य, अनीय, य, क्यप्, घ्यण) प्रत्यय, 'क्त' प्रत्यय तथा खल्- प्रत्ययार्थक प्रत्यय होते हैं।।१३३२।
[दु० वृ०]
पूर्वस्यपवादोऽयम्। भावे कर्मणि च कृत्य-क्त-खलाश्च वेदितव्याः। शयितव्यं भवता, भोक्तव्या ओदनो भवता, आसितं भवता, वृतः कटो भवता, ईषदाढ्यम्भवं भवता, ईषत्कर: कटो भवता, ईषत्पानं भवता, ईषत्पानः सोमो भवता। अर्थादकर्म केभ्यो भावे सकर्मकेभ्यः कर्मणीति।।१३३२।
[दु० टी०]
भाव०। भावस्यैकत्वादेकवचनम्। शयितं भवद्भ्यां भवद्भिरिति। सकर्मकेभ्योऽपि कर्माविवक्षायां भावे। यथा कर्तव्यं देवदत्तेनेति।।१३३२।